________________
HiroM
lell
Moll
चतुर्दश
lloll
Ioll
Hell
Ioll
उत्तराध्ययन- ॥ भोगान् सह स्त्रीभिः, आरण्यको अरण्यवासितापसव्रतधारिणी 'होहत्ति' भवतं युवां मुनी प्रशस्ताविति सूत्रद्वयार्थः ।। इत्थं तेनोक्ते कुमारी यदकाष्र्टी इषुकारीयनाम
सूत्रम् ६२४ ol तदाह -
मध्ययनम् सोअग्गिणा आयुगुणिंधणेणं, मोहानिला पजलणाहिएणं । संतत्तभावं परितप्पमाणं, लालप्पमाणं बहुहा बहुं च ।।१०।। पुरोहितं कमसोऽणुणंतं, निमंतयंतं च सुए धणेणं ।
जहक्कम कामगुणेहिं चेव, कुमारगा ते पसमिक्ख वक्वं ।।११।। व्याख्या - शोकाग्निना पुत्रविरहसम्भावनोद्भवशोकवह्निना, किम्भूतेन ? आत्मनो गुणा आत्मगुणा अनादिकालसहचरितत्वाद्रागादयस्ते || in इन्धनमुद्दीपकतया यस्य स तथा तेन, मोहानिलादज्ञानवायो: 'पजलणाहिएणंति' सूत्रत्वादधिकं प्रज्वलनं यस्य स तथा तेन, सन्तप्त: भावः ॥ I अन्तःकरणमस्येति सन्तप्तभावस्तं, अत एव परितप्यमानं समन्ताद्दह्यमानं, लालप्यमानं पुनः पुनर्दीनवचांसि लपन्तं, बहुधाऽनेकप्रकारं बहु च प्रभूतं | il यथा स्यात्तथा ।।१०।। पुरोहितं तमिति प्रक्रान्तं 'कमसोत्ति' क्रमेणानुनयन्तं स्वाभिप्रायेण प्रज्ञापयन्तं निमन्त्रयन्तं च, सुतौ धनेन यथाक्रमं ॥
कामगुणैश्चैव मनोज्ञशब्दाद्यैः कुमारको तौ प्रसमीक्ष्य प्रकर्षेण मोहाच्छादितमतिमालोक्य वाक्यं वक्ष्यमाणं उक्तवन्ताविति शेषः ।।११।। किं तदित्याह -
६२४
Poll llell Hell llell leir lioll llel lisll liell
16ll 1ol
Isill
lel
Jell liell liell
161
loll llll
www.jainelibrary.org
in Education International
For Personal & Private Use Only