________________
उत्तराध्ययन
सूत्रम्
lel le
lioil
६२५
Tirail
वेआ अहीआ न हवंति ताणं, भुत्ता दिआ निति तमंतमेणं ।
isl इषुकारीयनाम जाया य पुत्ता न हवंति ताणं, को नाम ते अणुमनिज एअं ।।१२।।
चतुर्दश
मध्ययनम् Isll व्याख्या - वेदा अधीता न भवन्ति त्राणं शरणं, तत्पठनमात्रादुर्गतिपातरक्षणासिद्धेः । उक्तं हि - "अकारणमधीयानो, ब्राह्मणस्तु । कि युधिष्ठिर ! । दुष्कुलेनाप्यधीयन्ते, शीलं तु मम रोचते ।।१।। शिल्पमध्ययनं नाम, वृत्तं ब्राह्मणलक्षणम् । वृत्तस्थं ब्राह्मणं प्राहु-र्नेतरान् ।
हा वेदजीवकान् ।।२।।" तथा 'भुत्तत्ति' अन्तर्भूतणिगर्थत्वाद्धोजिता द्विजा नयन्ति तमसोपि यत्तमस्तमस्तमस्तस्मिन् अतिरौद्रे रौरवादिके नरके Is इत्यर्थः, णमिति वाक्यालङ्कारे, ते हि भोजिता कुमार्गप्ररूपणपशुवधादावेव प्रवर्त्तन्ते, ततः पात्रबुद्ध्या तेषां भोजनं नरकहेतुरेवेति कुतस्तेषां
6॥ निस्तारकत्वं ? तथा जाताच पुत्रा न भवन्ति त्राणं नरकादौ पततामिति शेषः । उक्तञ्च वेदानुगैरपि - "यदि पत्राद्भवेत्स्वर्गो, दानधर्मो न ॥ is विद्यते । मुषितस्तत्र लोकोयं, दानधर्मो निरर्थकः ।। १।। बहुपुत्रा दुली गोधा, ताम्रचूडस्तथैव च । तेषां च प्रथम स्वर्गः, पश्चाल्लोको |
गमिष्यति ।।२।।" यतश्चैवं ततः को नाम ? न कोपीत्यर्थः, ते तव अनुमन्येत अनुजानीयात्सविवेक इति गम्यते एतत्पूर्वोक्तं वेदाध्ययनादीति | ||१२|| तथा -
खणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अनिगामसुक्खा । संसारमोक्खस्स विपक्खभूआ, खाणी अणत्थाण उ कामभोगा ।।१३।।
६२५
Isl
Isi
ISI Ish
llsil
||
leir Jel
lifell
For Personal
use only