SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् lel le lioil ६२५ Tirail वेआ अहीआ न हवंति ताणं, भुत्ता दिआ निति तमंतमेणं । isl इषुकारीयनाम जाया य पुत्ता न हवंति ताणं, को नाम ते अणुमनिज एअं ।।१२।। चतुर्दश मध्ययनम् Isll व्याख्या - वेदा अधीता न भवन्ति त्राणं शरणं, तत्पठनमात्रादुर्गतिपातरक्षणासिद्धेः । उक्तं हि - "अकारणमधीयानो, ब्राह्मणस्तु । कि युधिष्ठिर ! । दुष्कुलेनाप्यधीयन्ते, शीलं तु मम रोचते ।।१।। शिल्पमध्ययनं नाम, वृत्तं ब्राह्मणलक्षणम् । वृत्तस्थं ब्राह्मणं प्राहु-र्नेतरान् । हा वेदजीवकान् ।।२।।" तथा 'भुत्तत्ति' अन्तर्भूतणिगर्थत्वाद्धोजिता द्विजा नयन्ति तमसोपि यत्तमस्तमस्तमस्तस्मिन् अतिरौद्रे रौरवादिके नरके Is इत्यर्थः, णमिति वाक्यालङ्कारे, ते हि भोजिता कुमार्गप्ररूपणपशुवधादावेव प्रवर्त्तन्ते, ततः पात्रबुद्ध्या तेषां भोजनं नरकहेतुरेवेति कुतस्तेषां 6॥ निस्तारकत्वं ? तथा जाताच पुत्रा न भवन्ति त्राणं नरकादौ पततामिति शेषः । उक्तञ्च वेदानुगैरपि - "यदि पत्राद्भवेत्स्वर्गो, दानधर्मो न ॥ is विद्यते । मुषितस्तत्र लोकोयं, दानधर्मो निरर्थकः ।। १।। बहुपुत्रा दुली गोधा, ताम्रचूडस्तथैव च । तेषां च प्रथम स्वर्गः, पश्चाल्लोको | गमिष्यति ।।२।।" यतश्चैवं ततः को नाम ? न कोपीत्यर्थः, ते तव अनुमन्येत अनुजानीयात्सविवेक इति गम्यते एतत्पूर्वोक्तं वेदाध्ययनादीति | ||१२|| तथा - खणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अनिगामसुक्खा । संसारमोक्खस्स विपक्खभूआ, खाणी अणत्थाण उ कामभोगा ।।१३।। ६२५ Isl Isi ISI Ish llsil || leir Jel lifell For Personal use only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy