________________
उत्तराध्ययन
सूत्रम् १४३
il परीषहनाम ||sll
द्वितीय||al Isl मध्ययनम् Isil
sil
llol
Jell Isl
मया मन्तुः कृतो नास्ति, तत्कुतः कुपितो भवान् ? । कालक्षेपो ह्यऽयं यद्वा, तव कोपस्य कारणम् ।। १६९ ।। कृतकालक्षेपमपि, मां त्वदायत्तजीवितम् । सम्भाषय हरे ! न स्यु-स्त्वादृशा हि स्थिरक्रुधः ! ।।१७०।। कदाप्यऽकुपितं मह्य-ममुं मे प्रियसोदरम् । वनदेव्योऽनुनयत, यूयं मयि कृपालवः ! ।।१७१।। त्वयि प्रसने सति मे, नैषाऽवस्थाऽपि दुःखदा । रुष्टे तु त्वयि पश्यामि, सर्वं शून्यमिदं जगत् ! ।।१७२।। तत्प्रसद्य समुत्थाय, सलिलं पिब बान्धव ! । अर्कोऽस्तं याति तन्नायं, निद्राकालो भवादृशाम् ! ।। १७३ ।। रामो विलापरित्याद्य-स्तां निशामत्यवाहयत् । जजल्प प्रातरप्येव-मुत्तिष्ठत्तिष्ठ बान्धव ! ।। १७४।। तथाऽप्यऽनुत्तिष्ठतोऽस्य, शबं मोहविमोहितः । आरोप्य सीरभृत्स्कन्धे, बभ्रामाद्रिवनादिषु ! ।।१७५ ।। इत्थं तस्मिन् भ्रमत्येव, प्रावृट्काल: समाययौ । अपश्यञ्चाऽवधिज्ञाना-तं सिद्धार्थसुरोऽथ सः ।। १७६ ।। दध्यो चैवं स्नेहरागा-तिरेकात्कुणपं हरेः । भ्रमति स्वयमुत्पाट्य, भ्राता मे दुर्दशां गतः ! ।।१७७।। तदमुं बोधयामीति, ध्यायन्नागत्य सोऽमरः । रथं कृत्वा मर्त्यरूपो, महारेरुदतारयत् ।। १७८ ।। विषमं शैलमुल्लङ्घ्य, समे भग्नं च तं रथम् । सन्धातुमुद्यतं देवं, तं वीक्ष्येति बलोऽब्रवीत् ।। १७९।। उल्लङ्घ्य स्थपुटं शैलं, योऽभज्यत समेऽध्वनि । रथं तमक्षतं कर्तुं, कथमिच्छसि ? मूढ रे ! ।।१८०।। ततः सुरोऽवदद्युद्ध-सहस्रेषु हतो न यः । स तेऽनुजो यदा जीवे-द्विना जन्यं मृतोऽधुना ।। १८१।।
ill
Pearl
|
Ilall
foll lish Iroll
१४३
wala
For Person Pause Only