SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ |si II उत्तराध्ययन सूत्रम् १४४ || परीषहनाम द्वितीयमध्ययनम् Ioll lalll || Isl 18 || || tell || रथोऽपि मामकीनोऽयं, नूनं सजो भवेत्तदा । इत्युक्त्वाऽथ सुरो वप्तु-मारेभेऽश्मनि पद्मिनीम् ।।१८२।। ततीक्ष्योचे बलो गेहत्यब्जिनी किं दृषद्यपि । सोऽजल्पत्तेऽनुजो जीवे-द्यदा रोहेदियं तदा ।। १८३।। सुरो भूयः पुरो भूय, दग्धवृक्षं सिषेच सः । बलोऽब्रूताम्बुसेकैः किं, प्लष्टद्रुः स्यात्सपल्लव: ? ।।१८४ ।। जगाद देवः कुणपं, तव स्कन्धे स्थितं यदा । जीविष्यति तदा शाखी, भविताऽसौ सपल्लवः ।।१८५ ।। पुनः किञ्चित्पुरो गत्वा, हरितानि तृणानि सः । देवो धेनुशबास्येषु, बलात्क्षेप्तुं प्रचक्रमे ।। १८६।। बलस्ततो बभाणैव-मेता गावोऽस्थितां गताः । अमीभिर्हरितैर्भूयः, किं जीविष्यन्ति ? रे जड ! ।।१८७।। सुरोऽप्याऽऽख्यद्भवद्भ्राता, जीविष्यति यदा ह्ययम् । एता गावस्तृणैरेभिर्जीविष्यन्ति पुनस्तदा ।। १८८।। अथाऽध्यासीदिति बलः, किं ममार ममाऽनुजः । एकयैव गिरा प्राहुः, सर्वेप्येते जना यतः ! ।।१८९।। ततः सुपर्वा सिद्धार्थ-रूपं कृत्वा बलं जगौ । सिद्धार्थः सारथिः सोऽहं, प्रव्रज्य त्रिदशोऽभवम् ।। १९०।। आपद्गतं बोधयेर्मा-मिति प्रव्रजतो मम । त्वयोक्तमासीत्तदहं, त्वां बोधयितुमागमम् ।। १९१।। विष्णोर्मृत्युर्जरापुत्रात्, प्रोक्तः श्रीनेमिनाऽभवत् । सत्वभूत्तत एवाम्भ:कृते त्वयि गते सति ! ।। १९२।। हरिणा प्रहितो दत्वा-ऽभिज्ञाने कौस्तुभं निजम् । अगाजराकुमारस्तु, त्वरितं पाण्डवान्तिकम् ।।१९३।। बलभद्रोऽथ सिद्धार्थ-मालिङ्ग्यैवमभाषत । त्वयाऽहं बोधितः साधु, भ्रातः ! कुर्वेऽधुना किमु ? ।। १९४ ।। ||6ll Mel Jell Jell Isr ish Isil 16 lls IGl ell Nell Ill llell Jel १४४ For Personal Prese Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy