________________
|si
II
उत्तराध्ययन
सूत्रम् १४४
||
परीषहनाम द्वितीयमध्ययनम्
Ioll lalll
||
Isl
18
|| ||
tell
||
रथोऽपि मामकीनोऽयं, नूनं सजो भवेत्तदा । इत्युक्त्वाऽथ सुरो वप्तु-मारेभेऽश्मनि पद्मिनीम् ।।१८२।। ततीक्ष्योचे बलो गेहत्यब्जिनी किं दृषद्यपि । सोऽजल्पत्तेऽनुजो जीवे-द्यदा रोहेदियं तदा ।। १८३।। सुरो भूयः पुरो भूय, दग्धवृक्षं सिषेच सः । बलोऽब्रूताम्बुसेकैः किं, प्लष्टद्रुः स्यात्सपल्लव: ? ।।१८४ ।। जगाद देवः कुणपं, तव स्कन्धे स्थितं यदा । जीविष्यति तदा शाखी, भविताऽसौ सपल्लवः ।।१८५ ।। पुनः किञ्चित्पुरो गत्वा, हरितानि तृणानि सः । देवो धेनुशबास्येषु, बलात्क्षेप्तुं प्रचक्रमे ।। १८६।। बलस्ततो बभाणैव-मेता गावोऽस्थितां गताः । अमीभिर्हरितैर्भूयः, किं जीविष्यन्ति ? रे जड ! ।।१८७।। सुरोऽप्याऽऽख्यद्भवद्भ्राता, जीविष्यति यदा ह्ययम् । एता गावस्तृणैरेभिर्जीविष्यन्ति पुनस्तदा ।। १८८।। अथाऽध्यासीदिति बलः, किं ममार ममाऽनुजः । एकयैव गिरा प्राहुः, सर्वेप्येते जना यतः ! ।।१८९।। ततः सुपर्वा सिद्धार्थ-रूपं कृत्वा बलं जगौ । सिद्धार्थः सारथिः सोऽहं, प्रव्रज्य त्रिदशोऽभवम् ।। १९०।। आपद्गतं बोधयेर्मा-मिति प्रव्रजतो मम । त्वयोक्तमासीत्तदहं, त्वां बोधयितुमागमम् ।। १९१।। विष्णोर्मृत्युर्जरापुत्रात्, प्रोक्तः श्रीनेमिनाऽभवत् । सत्वभूत्तत एवाम्भ:कृते त्वयि गते सति ! ।। १९२।। हरिणा प्रहितो दत्वा-ऽभिज्ञाने कौस्तुभं निजम् । अगाजराकुमारस्तु, त्वरितं पाण्डवान्तिकम् ।।१९३।। बलभद्रोऽथ सिद्धार्थ-मालिङ्ग्यैवमभाषत । त्वयाऽहं बोधितः साधु, भ्रातः ! कुर्वेऽधुना किमु ? ।। १९४ ।।
||6ll
Mel
Jell Jell
Isr ish
Isil
16
lls IGl
ell Nell Ill llell
Jel
१४४
For Personal Prese Only