SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १४५ fol परीषहनाम ||sl द्वितीयlil मध्ययनम् alll lioll lifall loll Hell Moll सिद्धार्थोऽथाऽवदद् भ्रात-रिदानीं ते विवेकिनः । सर्वसङ्गपरित्यक्ता, परिव्रज्यैव युज्यते ! ।।१९५।। रामस्तत्प्रतिपद्याशु, नाकिना तेन संयुतः । तटिनीसङ्गमेऽभ्यर्च्य, सञ्चस्कार हरेर्वपुः ।। १९६ ।। रामस्य दीक्षाकालं च, ज्ञात्वा श्रीनेमितीर्थकृत् । चारणश्रमणं प्रेषी-तत्याचे प्राव्रजद्वलः ।। १९७।। तुङ्गिकाशैलशृङ्गे च, गत्वाऽत्युग्रं तपोऽतनोत् । तस्थौ सिद्धार्थदेवोऽपि, तद्रक्षायै तदन्तिके ।। १९८ ।। इतश्च स जरासूनुः, प्राप्तः पाण्डवसन्निधौ । द्वारकाकृष्णनाशाद्य-मवदद्दत्तकौस्तुभः ।। १९९।। ततः शोकाम्भोधिमग्नाः, पाण्डवा वत्सरावधि । क्रन्दन्तः करुणं प्रेत-कर्माणि विदधुर्हरेः ।। २००।। व्रतार्थिनोऽथ तान् ज्ञात्वा, वृतं पञ्चशतर्षिभिः । चतुर्ज्ञानं धर्मघोष-मुनिं प्रेषीच्छिवाङ्गजः ।। २०१।। ततो दत्वा जरासूनो-राज्यं तस्यान्तिके गुरोः । प्रव्रज्य पाण्डवाश्चक्रु-घोरं साभिग्रहं तपः ।। २०२।। श्रीनेमि तेऽन्यदा नन्तुं, प्रस्थिताः प्रतिरैवतम् । शुश्रुवुः स्वामिनिर्वाणं, हस्तिकल्पपुरं गताः ।। २०३।। ततस्ते प्रोद्भवदुःखा, आरुह्य विमलाचलम् । विधायानशनं प्राप्य, केवलं शिवमासदन् ।। २०४।। इतश्च तुङ्गिकाशैल-शृङ्गस्थो भगवान् बलः । अतितीव्र मासपक्ष-क्षपणादि तपोऽतनोत् ।। २०५।। सोऽन्यदा प्रविशन् क्वापि, पुरे मासस्य पारणे । स्त्रिया कयाऽप्यन्धुकण्ठ-स्थयाऽदर्शि सबालया ।। २०६।। साऽभूयग्रमना वीक्ष्य, रामरूपं मनोरमम् । कुम्भकण्ठभ्रमाडिम्भ-कण्ठे पाशं बबन्ध च ।। २०७।। Wel ||oll llell liall foll Ioll ell isli lol lll For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy