________________
HI llell Isll Ioll
उत्तराध्ययन
सूत्रम्
१४२
6 परीषहनाम || द्वितीयIlll lish मध्ययनम् || || | Ill
liol l/6l
Isl
all ill
fol
Mell
Isl
इति ध्यायन् हरिर्घात-जातपीडातिरेकतः । तदैव नष्टसद्भाव-श्चेतसीति व्यचिन्तयत् ।।१५६।। अपराभूतपूर्वस्य, मत्यैर्देवैश्च जन्मतः । द्वैपायनेन पापेन, दत्तेयं दुर्दशा मम ! ।।१५७।। कुलं च मे क्षयं नीतं, तेनैवाऽहेतुविद्विषा । तछेत्पश्यामि तं दुष्टं, तदा हन्म्यऽधुनाऽप्यऽहम् ! ।।१५८।। क्षणं ध्यानमिति प्राप्य, रौद्रं विष्णुर्व्यथाकुलः । सम्पूर्णाब्दसहस्रायु-स्तृतीयामवनीमगात् ! ।।१५९।। रामोऽथ पद्मिनीपत्र-पुटेनाऽऽदाय जीवनम् । आगाद्दुविहगैर्जाता-शङ्कः कृष्णान्तिके द्रुतम् ।। १६० ।। एष निद्रां गतोस्तीति, ध्यायन्नस्थात्क्षणं बलः । कृष्णोपरि भ्रमन्तीश्च, ददर्श श्याममक्षिकाः ! ।।१६१।। । भीतस्ततो हली भ्रातृ-मुखाद्वस्त्रं व्यपानयत् । विपन्नं वीक्ष्य तं मूर्छा-कुलः पृथ्व्यां पपात च ।।१६२।। कथमप्याप्तसज्ञस्तु, सिंहनादं व्यधाबलः । वित्रस्तैः श्वापदैः साकं, चकम्पे तेन तद्वनम् ।।१६३।। इत्थं ततोऽब्रवीचाऽयं, भ्राता मे प्राणवल्लभः । विश्वकवीरः सुप्तोऽत्र, हतो येन दुरात्मना ।।१६४।। स चेत्सत्यो भटस्तन्मे, प्रत्यक्षीभवतु द्रुतम् । न हि स्त्रीसुप्तबालर्षि-प्रमत्तान् हन्ति सत्पुमान् ! ।। १६५ ।। इत्यु रुञ्चरन् दुःख-भरभङ्गरमानसः । तत्रारण्ये भ्रमत्कृष्णा-ऽन्तिके गत्वाऽरुदछ सः ।। १६६ ।। हा ! यादवकलोत्तंस !, हा ! समग्रगणाम्बधे । । क्वासि? त्वं पुण्डरीकाक्ष !, मन्मनोम्भोजभास्कर ! ।।१६७।। पूर्वं हि मां विना स्थातुं, नाऽभूः क्षणमपि क्षमः ! । न मेऽधुना तु वचन-मपि दत्से कुतो ? हरे ! ।।१६८।।
16
Isil
||Gll
Isl
llsil Ioll
||७||
Isil
sil
Isl
lell
|sil
Boll llell ||6ll ||ll
llell
lell
१४२
lal
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org