SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १४१ is परीषहनाम द्वितीयIsl ill मध्ययनम् || ||sil lei भूत्वा श्रीवसुदेवस्य, सुतस्तव च सोदरः । किमकार्षमिदं कर्म, श्वपचैरपि गर्हितम् ! ।।१४३।। विधे ! विधेहि करुणां, द्रुतं मामपि मारय । नाऽऽस्यं पापस्य पश्येन्मे, भ्रातृहन्तुर्यथा जनः ! ।।१४४ ।। प्रसद्य सद्यो मातर्मे, देहि मार्ग वसुन्धरे ! । पश्चादपि हि गन्तव्ये, श्वभ्रे याम्यधुनैव यत् ! ।।१४५।। यद्वा नेमिवचः श्रुत्वा-उमरिष्यं चेत्तदैव हि । भ्रातृहत्या महापाप-मलगिष्यत्तदा न मे ! ।।१४६।। मुकुन्दोऽथ तमित्यूचे, भ्रातः ! खेदममुं त्यज । भवितव्यं भवत्येव, किं तत्र परिदेवनैः ? ।। १४७।। तत्कौस्तुभमभिज्ञानं, लात्वा मे याहि पाण्डवान् । वार्ता ममाखिलां ब्रूया-स्तेषां स्नेहलचेतसाम् ।। १४८।। द्रौपद्यानयने जात-मपराधं च मद्राि । त्वां तेषां क्षमये: सन्तु, ते ते साहाय्यदायिनः ! ।।१४९।। यदुष्वेकस्त्वमेवाऽसि, जीवंस्तद्गच्छ सत्वरम् । अन्यथा मद्वधक्रोधा-द्रामस्त्वां मारयिष्यति । ।। १५०।। भूयो भूय इति प्रोक्तः, केशवेन जराङ्गजः । अगात्कौस्तुभमादाया-ऽऽकृष्य कृष्णक्रमाच्छरम् ।।१५१।। गते च तस्मिन् कृष्णोऽपि, शरघातव्यथातुरः । उत्तराभिमुखो धीरः, प्रोवाचेति कृताञ्जलिः ।।१५२।। अर्हत्सिद्धसदाचार्योपाध्यायमुनिपुङ्गवान् । नमामि नेमिनामानं, तीर्थनाथं च भावतः ।। १५३।। इत्युदीर्य हषीकेशः, स्थित्वा च तृणसंस्तरे । आवृत्य वाससा स्वीय-वपुश्चेति व्यचिन्तयत् ।। १५४ ।। पुत्रा प्रद्युम्नशाम्बाद्या, रुक्मिण्याद्याः स्त्रियश्च मे । धन्या ये प्राव्रजन् पूर्व, धिग् मां तु प्राप्तदुर्दशम् ! ।।१५५।। lish IIsl lroll ||oll llell likell le Isll llell le 16 ligil I Isil For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy