________________
foll
llell
उत्तराध्ययन
सूत्रम् ७९८
sil lall
Mell is संयतीयनाम s ॥ अष्टादश
मध्ययनम्
livell
16 leil
liall ||ll
sil
दस्युवत्प्रतिमादास्यौ, हरन् हीणो न किं भवान् ? । यद्वा दासीरतेर्युक्त-मेवादश्चेष्टितं तव ! ।।१४८।। तत्र दास्याऽनया कार्य, कार्याकार्यविदो न मे । स्वमूर्तेः कुशलं काङ्क्ष-न्मूर्ति तु प्रेषयेर्दुतम् ।।१४९।। तदा देहि तां नो चे-दिहाऽऽयातमवेहि तम् । कल्पान्तोद्धान्तपाथोधि-कल्पानल्पबलान्वितम् ।। १५०।। तनिशम्यावदझण्डप्रद्योतश्चण्डतां गतः । साधु दूत ! 'वियातोऽसि, मदग्रेऽपीत्थमात्थ यत् ! ।।१५१।। अर्घाचेट्यौ रत्नभूते, हरतः का त्रपा मम ? । कार्यं यथा तथा रत्न-मात्मसादिति न श्रुतम् ? ।।१५२।। न दास्ये प्रतिमां चेमां, न हि दातुमिहानयम् । प्रति माशेषतां गन्ता, जिघृक्षुः प्रतिमां स तु ! ।।१५३।। . तन्माऽऽयासीद्वथा यासी, जेता मां नागतोऽपि सः । दन्ता बलो बलिष्ठोऽपि, नाचलं चलयत्यहो । ।। १५४ ।। वाक्यं तस्येति दूतोऽपि, गत्वा राजे न्यवेदयत् । तनिशम्य नृपोप्यु-र्यात्रा नकमवीवदत् ।।१५५।। ससैन्यैर्बद्धमुकुटै-दशभिः सह राजभिः । प्रत्यवन्ति प्रतस्थेऽथ, ज्येष्ठमासि स पार्थिवः ।।१५६ ।। सैन्यैर्भुवं तदूतै, रजोभिश्च दिशोऽखिलाः । छादयन्मरुदेशोवी-मम्बुदुःस्थां क्रमादगात् ।। १५७।। तस्यां विना जलं तृष्णा-कुलं तस्याऽखिलं बलम् । आसन्नमृत्युवदभू-त्रष्टवाग् मीलितेक्षणम् ।।१५८।।
ततः प्रभावतीदेव-मुदायननृपोऽस्मरत् । आगात्सुरोऽपि तत्कालं, कालक्षेपो न तादृशाम् ।। १५९।। IMell निर्लजः ।। २ मरणलां गमिष्यतीत्यर्थ: ।। ३ वृधाप्रवासी ।। ४ गजः ।। ५ यात्रापटहम् ।।
116l
||Gll
||
Mel
1oll
fell
lifall
ller
Ifoll
llel
IIsl
lol
७९८
lifoll
oll
llol
le
Jain Edicion
a
l
For Personal & Private Use Only
allwww.jainelibrary.org