SearchBrowseAboutContactDonate
Page Preview
Page 839
Loading...
Download File
Download File
Page Text
________________ lel उत्तराध्ययन सूत्रम् ७९७ ||७|| llol Jiol संयतीयनाम llll iloll अष्टादशill मध्ययनम् ii WAN ||Gll all ||61 IMGll Illl ||oll I isi Isl अजानिव गजांस्तांश्च, वीक्ष्य वीतमदान्प्रगे । अतिमात्रं महामात्राः, सम्भ्रान्तस्वान्ततां दधुः ।।१३५ ।। विमदास्ते द्विपाः सर्वे-ऽवन्तिमार्गदिशं विभो ! । मुहुर्विलोकयन्तीति, तेऽथ राज्ञे व्यजिज्ञपन् ।। १३६।। भूसुत्रामा ततस्तत्र, न्ययुक्तायुक्तपूरुषान् । तेऽपि गत्वेभपादादि, वीक्ष्यागत्येवमूचिरे ।। १३७ ।। इहाऽऽरूढोऽनलगिरि, प्रद्योतो नूनमाययौ । श्रूयते न हि गन्धेभ-स्तं विनाऽन्यस्य कस्यचित् ।।१३८।। जाङ्गुलीश्रवणानागा, इव नागा समेऽप्यमी । तद्गन्धान्मदमत्याक्षु-मक्षु क्षोणीदिवस्पते ! ।।१३९ ।। "ततश्च" - स राजाऽऽगात्कुतोऽत्रेति ?, ध्यायिनं तायिनं भुवः । सुवर्णगुलिका नास्ती-त्यूचिवान्कोऽपि कञ्चकी ।।१४०।। भूपस्ततोऽवदन्नून-मुपेत्य स नृपः स्वयम् । तां चेटीमहरत्तर्हि, किं तया गतयाऽपि मे ! ।। १४१।। किन्तु पश्यत सा सार्व-प्रतिमा विद्यते न वा ? । सा हि मोहाहिदष्टस्य, जीवातुर्मम वर्त्तते ! ।।१४२।। गत्वाऽऽगतस्ततः कोऽपि, साऽर्ताऽस्तीति नृपं जगौ । पश्यन्ति स्थूलमतयः, स्थानाशून्यत्वमेव हि ! ।।१४३।। पूजाकालेऽथ भूपालः, स्वयं चैत्यालयं गतः । वीक्ष्याऽा म्लानपुष्पां तां, विषण्णो ध्यातवानिति ! ।।१४४।। हता मे प्रतिमा तस्याः, प्रतिरूपमिदं खलु । म्लानत्वं लेभिरे तस्यां, पुष्पाणि न हि कहिचित् ! ।।१४५।। प्रद्योताय ततो दूतं, प्रजिघाय स भूधवः । सोऽपि क्रमागतोऽवन्ती-मवन्तीपतिमित्यवक् ।।१४६।। स्ववीर्यवह्निविध्वस्त-वैरिवर्गतृणव्रजः । श्रीउदायनभूपस्त्वां, मन्मुखेन वदत्यदः ।।१४७।। llel Ill llel lal fol || Isll || || llol ||all ||ol lifall NEN Ifoll Mell ||Gl ७९७ ||oll |loll ||Gll lle Mall www.jainelibrary.org in Education International For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy