________________
उत्तराध्ययन
सूत्रम् ७९९
is संयतीयनाम Isil 6 अष्टादश
मध्ययनम् Isll
Jell
पुष्कलैः पुष्करावर्त-पुष्करोपमपुष्करैः । पूर्णानि विदधे त्रीणि, पुष्कराणि स निर्जरः ।।१६० ।। शीतलं सलिलं तेषु, पीत्वा स्वस्थमभूदलम् । विनाऽनं जीव्यते जातु, न पुनर्जीवनं विना ।।१६१।। सुरोऽथ भूपमापृच्छय, जगाम निज धाम सः । क्रमादुज्जयिनीपुर्या-मुदायननृपोऽप्यगात् ।।१६२।। दूतेनाचीकथझैवं, कृपालुालवाधिपम् । किं मारितैर्जनैर्जन्यं, भवत्वन्योन्यमावयोः ! ।।१६३।। रथी सादी निषादी वा, पदातिर्वा यथा भवान् । युयुत्से तथा वक्तु, यथाऽऽगच्छाम्यहं तथा ।।१६४।। रथिनोरावयोरस्तु, युद्धमित्यथ सोऽब्रवीत् । तझ दूतमुखाज्ज्ञात्वा-ऽऽरुरोहोदायनो रथम् ।।१६५।। रथिना न मया जय्यो, राजायमिति चिन्तयन् । सजितेनानलगिरि-द्विपेनागादवन्तिराट् ।।१६६ ।। तं च वीक्ष्य द्विपारूढमुदायननृपोऽब्रवीत् । सन्धाभ्रष्टोसि रे पाप !, न हि मोक्षस्तथापि ते ! ।। १६७।। इत्युदीर्य नृपो धीमा-न्मण्डल्याऽभ्रमयद्रथम् । तत्पृष्टे भ्रमयामास, प्रद्योतोऽपि निजं गजम् ।। १६८।। स च गन्धद्विपो भ्राम्य-न्यं यं पादमुदक्षिपत् । तं तं विव्याध निशितैः, शरैर्वीतभयेश्वरः ।।१६९।। विहस्ते हस्तिनि ततः, पतितेऽवन्तिभूधवम् । द्विपात्प्रपात्य बद्ध्वा च, जग्राहोदायनो बली ।।१७०।। अझं तस्यालिके दासी-पतिरित्यक्षरैर्नृपः । निधाय दिव्यामां ता-मानेतुमगमन्मुदा ।।१७१।। प्रणम्याभ्यर्च्य तां याव-दादातुमुपचक्रमे । तावन्नाचलदऱ्या सा, दिव्यागीरिति चाभवत् ।। १७२।।
iili
७९९
liol
16
lioll
I
Isl
JainEducation
For Personal Private Use Only