SearchBrowseAboutContactDonate
Page Preview
Page 842
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ८०० संयतीयनाम अष्टादशमध्ययनम् पांशुवृष्ट्या स्थलं भावि, स्थाने वीतभयस्य यत् । तन्नाऽऽयास्याम्यहं तत्र, राजन् ! मा खिद्यथास्ततः ।।१७३।। न्यवर्त्तताशु तच्छ्रुत्वा, स्वदेशं प्रति भूपतिः । प्रावर्त्तताऽन्तरा वर्षा, तत्प्रयाणान्तरायकृत् ।।१७४।। स्कन्धावारं पुराकारं, ततस्तत्र न्यधानृपः । धूलिवप्रान्विधाप्यास्थ-स्तद्रक्षायै नृपा दश ।।१७५।। तत्र च न्यवसन्नैके, वाणिज्याय वणिग्जनाः । इति तच्छिबिरं लोकै-रूचे दशपुरं पुरम् ।। १७६।। प्रद्योतं चात्मवद्भूपो-ऽचिन्तयद्धोजनादिना । प्राप्ते पर्युषणापर्व-ण्युपवासं चकार च ।। १७७।। किमद्य भोक्ष्यसे राज-निति सूदो नृपाज्ञया । तदा प्रद्योतमप्राक्षी-ततः सोऽपीत्यचिन्तयत् ।।१७८।। . नूनं विषादिदानान्मा-मद्यासो मारयिष्यति । नोचेदकृतपूर्वोऽयं, प्रश्नोऽद्य क्रियते कथम् ? ।। १७९।। ध्यात्वेति सूदमित्यूचे, पृच्छसीदं कुतोऽद्य माम् ? । सरसा रसवत्याऽऽगा-नित्यं हि समये स्वयम् ।। १८०।। सूदोऽवादीदद्यपर्वा-ब्दिकं तत्सपरिच्छदः । उपोषितोऽस्ति नः स्वामी, पृच्छामि तदिदं तव ।।१८१।। अवन्तीशोऽवदत्साधु, पर्वेदं ज्ञापितं त्वया । तन्ममाप्युपवासोऽद्य, पितरौ श्रावको हि मे ! ।। १८२।। तत्प्रद्योतवचः सूदो-ऽप्याख्यद्वीतभयप्रभोः । राजाऽप्युवाच श्राद्धोऽसौ, यादृशो वेद्मि तादृशम् ।।१८३ ।। मायाश्राद्धेऽपि किन्त्वस्मिन्, बद्धे पर्युषणा मम । न शुद्ध्यतीति प्रद्योत-मुदायननृपोऽमुचत् ।। १८४ ।। क्षमास्थाम्नोः क्षमस्तं चा-ऽक्षमयत्स क्षमाधवः । पट्टबन्धं च भालावं, तस्याऽऽच्छादयितुं ददौ ।।१८५।। Isr llel ||sil lirail ८०० foll le llell all All in Eation For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy