________________
उत्तराध्ययन
सूत्रम् ८००
संयतीयनाम अष्टादशमध्ययनम्
पांशुवृष्ट्या स्थलं भावि, स्थाने वीतभयस्य यत् । तन्नाऽऽयास्याम्यहं तत्र, राजन् ! मा खिद्यथास्ततः ।।१७३।। न्यवर्त्तताशु तच्छ्रुत्वा, स्वदेशं प्रति भूपतिः । प्रावर्त्तताऽन्तरा वर्षा, तत्प्रयाणान्तरायकृत् ।।१७४।। स्कन्धावारं पुराकारं, ततस्तत्र न्यधानृपः । धूलिवप्रान्विधाप्यास्थ-स्तद्रक्षायै नृपा दश ।।१७५।। तत्र च न्यवसन्नैके, वाणिज्याय वणिग्जनाः । इति तच्छिबिरं लोकै-रूचे दशपुरं पुरम् ।। १७६।। प्रद्योतं चात्मवद्भूपो-ऽचिन्तयद्धोजनादिना । प्राप्ते पर्युषणापर्व-ण्युपवासं चकार च ।। १७७।। किमद्य भोक्ष्यसे राज-निति सूदो नृपाज्ञया । तदा प्रद्योतमप्राक्षी-ततः सोऽपीत्यचिन्तयत् ।।१७८।। . नूनं विषादिदानान्मा-मद्यासो मारयिष्यति । नोचेदकृतपूर्वोऽयं, प्रश्नोऽद्य क्रियते कथम् ? ।। १७९।। ध्यात्वेति सूदमित्यूचे, पृच्छसीदं कुतोऽद्य माम् ? । सरसा रसवत्याऽऽगा-नित्यं हि समये स्वयम् ।। १८०।। सूदोऽवादीदद्यपर्वा-ब्दिकं तत्सपरिच्छदः । उपोषितोऽस्ति नः स्वामी, पृच्छामि तदिदं तव ।।१८१।। अवन्तीशोऽवदत्साधु, पर्वेदं ज्ञापितं त्वया । तन्ममाप्युपवासोऽद्य, पितरौ श्रावको हि मे ! ।। १८२।। तत्प्रद्योतवचः सूदो-ऽप्याख्यद्वीतभयप्रभोः । राजाऽप्युवाच श्राद्धोऽसौ, यादृशो वेद्मि तादृशम् ।।१८३ ।। मायाश्राद्धेऽपि किन्त्वस्मिन्, बद्धे पर्युषणा मम । न शुद्ध्यतीति प्रद्योत-मुदायननृपोऽमुचत् ।। १८४ ।। क्षमास्थाम्नोः क्षमस्तं चा-ऽक्षमयत्स क्षमाधवः । पट्टबन्धं च भालावं, तस्याऽऽच्छादयितुं ददौ ।।१८५।।
Isr
llel
||sil lirail
८००
foll le llell
all
All
in Eation
For Personal Private Use Only