SearchBrowseAboutContactDonate
Page Preview
Page 843
Loading...
Download File
Download File
Page Text
________________ Ill 181 उत्तराध्ययन- सूत्रम् ८०१ all Islil il संयतीयनाम isl अष्टादश मध्ययनम् 1161 Isll lls llell llell foll lloll 6ll ||sil Isil 16ll Well Ill llell Isi तदादिपट्टबन्धोऽपि, श्रीचिह्न भूभुजामभूत् । मौलिमेव हि ते मौलौ, पुरा तु दधिरेऽखिलाः ।।१८६।। तस्मै देशं च तं सत्य-सन्ध: सिन्धुप्रभुर्ददौ । अतीतासु च वर्षासु, पुरं वीतभयं ययौ ।। १८७।। वणिजस्ते तु तत्रैव, स्कन्धावारास्पदेऽवसन् । पुरं दशपुराद्धं त-तैरेव च ततोऽभवत् ।।१८८।। अन्यदोदायननृपः, पौषधौकसि पौषधी । धर्मजागरिकां जाग्र-द्रजन्यामित्यचिन्तयत् ।। १८९।। धन्यास्ते नगरनामा-करद्रोणमुखादयः । पवित्रयति यान् श्रीमान्, वर्द्धमानो जगद्गुरुः ! ।।१९०।। श्रुत्वा वीरविभोर्वाणी, श्राद्धधर्म श्रयन्ति ये । दीक्षामाददते ये च, धन्यास्तेऽपि नृपादयः ! ।। १९१ ।। तछेत्पुनाति पादाभ्यां, पुरं वीतभयं विभुः । तदा तदन्तिके दीक्षा-मादाय स्यामहं कृती ! ।। १९२।। तञ्च तचिन्तितं ज्ञात्वा, चम्पातः प्रस्थितः प्रभुः । एत्य वीतभयोद्याने, समवासरदन्यदा ।। १९३।। श्रुत्वाऽथ नाथमायात-मुदायननृपो मुदा । गत्वा नत्वा देशनां च, निशम्येति व्यजिज्ञपत् ।। १९४ ।। राज्यमङ्गजसात्कृत्वा, व्रतार्थं युष्मदन्तिके । यावदायाम्यहं ताव-त्पावनीयमिदं वनम् ।। १९५ ।। प्रतिबन्धं मा कृथास्त्व-मित्युक्तः स्वामिना ततः । उदायनो जिनं नत्वा, गृहं गत्वेत्यचिन्तयत् ।।१९६ ।। सुतायाभीचये राज्यं, यदि दास्यामि साम्प्रतम् । तदाऽसौ मूर्छितस्तत्र, भ्रमिष्यति भवे चिरम् ! ।।१९७।। आपातसुन्दरं राज्यं, विपाके चातिदारुणम् । तदिदं न हि पुत्राय, दास्ये विषफलोपमम् ! ।। १९८।। Isll Wom Isl llell Rell lisll ||७|| || lell Isll Isll Isil 116l llell llsil 16ll ||Gll 116ll lIsl Illl ८०१ Mol ||७|| 16 Jain Edicion dolla For Personal & Private Use Only Hamwww.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy