SearchBrowseAboutContactDonate
Page Preview
Page 844
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ८०२ o संयतीयनाम अष्टादशमध्ययनम् Isl 161 Iel Isi IGl ध्यात्वेति राज्ये विन्यस्य, जामेयं केशिनं नृपः । जिनोपान्ते प्रवव्राज, केशिराजकृतोत्सवः ।।१९९।। तपोभिरुपवासाद्य-र्मासान्तैरतिदुष्करैः । शोषयन्कर्म कायं च, राजर्षिविजहार सः ।। २००।। अन्यदा तद्वपुष्यन्त-प्रान्ताहारैरभूदुजा । भिषजो भेषजं तस्या, रुजोऽभिदधिरे दधि ।। २०१।। उदायनमुनिप्रष्ठो, गोष्ठेषु व्यहरत्ततः । दधिभिक्षा हि निर्दोषा, तेष्वेव सुलभा भवेत् ।। २०२।। पुरे वीतभयेऽन्येधु-रुदायनमुनिर्ययो । केशिभूपस्तदामात्यै-रित्यूचेऽहेतुवैरिभिः ।। २०३।। परिषहैर्जितो नूनं, मातुलस्तव भूपते ! । राज्यलिप्सुरिहायासी-त्ततो मा तस्य विश्वसी: ! ।।२०४।। केश्यूचे राज्यनाथोऽसौ, राज्यं गृह्णातु किं मम ? । धनेशे गृह्णति द्रव्यं, वणिक्पुत्रस्य किं रुषा ? ।। २०५।। अभ्यधु(सखा धर्मः, क्षत्रियाणां न खल्वयम् । प्रसह्य गृह्यते राज्यं, राजन्यैर्जनकादपि ! ।। २०६।। प्रतिदद्या न तद्राज्यं, प्रत्यदान्न हि कोऽपि तत् । तैरित्युक्तस्तत: केशी, किं कार्यमिति पृष्टवान् ? ।। २०७।। दुष्टास्ते प्रोचुरेतस्मै, विषं दापय केनचित् । व्युद्ग्राहितस्तैस्तदपि, प्रतिपेदे स मन्दधीः ! ।। २०८।। तत: कयाचिदाभीर्या, स भूपः सविषं दधि । तस्मै दापितवांस्तस्मा-द्विषं चापाहरत्सुरी ।। २०९।। विषमिश्रदधिप्राप्ति-स्तव तन्मा ग्रहीस्ततः । इत्यूचे च मुनिं देवी, ततः सोऽपि तदत्यजत् ! ।।२१०।। विना दधि व्याधिवृद्धी, भूयः साधुस्तदाददे । तद्विषं च सुरी प्राग्व-जहार व्याजहार च ।। २११।। lol llll || ||slil Poll Isll IIsl II al liol Jan Education For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy