SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ISI 1151 उत्तराध्ययन सूत्रम् 16 विनयनाम प्रथमlish मध्ययनम् lel lish lell ||sil llel llll व्यक्त वीरगणोन्मुक्त-पृषक्ताच्छादिताम्बरे । आरेभाते रणं भीम-मुभे अपि ततो बले ।।५६।। निषादिना व्यधाद्युद्धं, निषादी रथिना रथी । सादिना च समं सादी, पदातिस्तु पदातिना ।।५७।। कालो जयार्थमुत्तालः, समं चेटकसेनया । युध्यमानस्तदा राज्ञ-श्चेटकस्यान्तिके ययौ ।। ५८।। दिनं प्रत्येकविशिख-मुक्तिसन्धाधरस्ततः । चेटको दिव्यबाणेन, तं कृतान्तातिथिं व्यधात् ।। ५९।। चम्पापतेर्बलं शोका-कुलं द्रष्टुमिवाक्षमः । तदा भानुर्जगामास्तं, विशश्राम ततो रणः ।।६०।। द्वितीयेऽप्यह्नि सैन्याभ्या-मारब्धे सगरे पुनः । महाकालं कूणिकस्य, सेनान्यं चेटकोऽवधीत् ।।१।। अन्येष्वपि हतेष्वेवं, तेनाष्टस्वष्टभिर्दिनैः । शोकाक्रान्तोऽशोकचन्द्रः, इति चेतस्यचिन्तयत् ।। ६२।। राज्ञोऽस्याऽजानता दिव्यां, शक्तिमेतां हहा मया । मुधैव प्रापिता: कालं, कालाद्या भ्रातरो दश ।। ६३।। तदद्यापि सुरं कञ्चिदाराध्यामुं जयाम्यरिम् । नो चेद्भविष्याम्यनुग-स्तेषामहमपि द्रुतम् ।। ६४।। ध्यात्वेति देवताध्याने, स्थितं तं विहिताष्टमम् । प्रागजन्मसङ्गतौ शक्र-चमरेन्द्रावुपेयतुः ।।६५।। किमिच्छसीति जल्पन्ती, तावित्यूचेऽथ कूणिकः । यदि तुष्टौ युवां सद्य-श्चेटको मार्यतां तदा ।। ६६ ।। ऊचे शक्रः सधर्माणं, चेटकं न हि हन्म्यहम् । करिष्याम्यङ्गरक्षां तु, तव भक्तिवशंवदः ।।६७।। महाशिलाकण्टकाह्न-रथादिमुशले रणे । चमरेन्द्रस्त्वदात्तस्मै, वैरिनिर्जयकारणे ।।६८।। llsil lish Isll | Iell lell llell Isll lol Isil lish llel lel llel Isil Isil llslil Isil Gll in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy