________________
उत्तराध्ययन
सूत्रम्
३२
आयरिएहिं वाहित्तो, सिणीओ ण कयाइवि । पसायपेही णिआगट्टी उवचिट्ठे गुरुं सया ।। २० ।।
व्याख्या – आचार्यैर्गुरुभिः 'वाहित्तोत्ति' व्याहृतः शब्दितः तूष्णीकस्तूष्णींशीलो न कदाचिदपि ग्लानाद्यवस्थायामपि भवेत्, किन्तु प्रसादप्रेक्ष प्रसादोऽसौ मे यदन्यसद्भावेऽपि गुरवो मामादिशन्तीति प्रेक्षितुं विचारयितुं शीलमस्येति प्रसादप्रेक्षी, नियागार्थी मोक्षार्थी उपतिष्ठेत्, मस्तकेन वन्दे इत्यादि वदन् सविनयमुपसर्पेत् गुरुं धर्माचार्यादिकं सदेति सूत्रार्थः ।। २० ।। तथा -
आलवंते लवंते वा, ण णिसीज्ज कयाइवि । चइऊण आसणं धीरो, जओ जत्तं पडिस्सुणे ।। २१ । ।
॥६॥
व्याख्या - आलपति सकृद्वदति, लपति वारंवारं गुरौ इति गम्यते, न निषीदेत्, न निषण्णो भवेत्, कदाचिदपि, व्याख्यानादिकार्येण ॥ व्याकुलतायामपि, किन्तु त्यक्त्वा अपहाय आसनं पादपुञ्छनादि, धीरो बुद्धिमान्, यतो यत्नवान्, 'जत्तंति' प्राकृतत्वात् जकारस्य बिन्दुलोपे तकारस्य च द्वित्वे यद्गुरव आदिशन्ति तत्प्रतिशृणुयादवश्यविधेयतयाऽभ्युपगच्छेदिति सूत्रार्थ: ।। २१ । । अथ पृच्छाविनयमाह -
आसणगओ ण पुच्छिज्जा, णेव सिज्जागओ कया । आगम्मुकुडुओ संतो, पुच्छिज्जा पंजलीउडो ।। २२ ।। व्याख्या - आसनगत आसनासीनो न पृच्छेत्सूत्रादिकमिति शेषः, नैव शय्यागतः संस्तारकस्थितस्तथाविधावस्थां विनेति गम्यते, कदाचिद्बहुश्रुतत्वेऽपि, अयंभावः - बहुश्रुतेनापि संशये सति प्रष्टव्यं पृच्छता च गुरोरवज्ञा न कार्या, सदापि गुरुविनयस्यानतिक्रमणीयत्वादिि
Jain Education Intersalonal
For Personal & Private Use Only
llll
॥६७॥
॥६॥
ప్రాతాల్లో రైతాల్
विनयनाम
प्रथम
मध्ययनम्
३२
www.jainelibrary.org