SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् प्रथम || ||sil Neil || 6 किं तहिं कुर्यादित्याह – 'आगम्मेत्यादि' आगम्य गुरुपार्श्वमेत्य उत्कुटुको मुक्तासन: कारणे पादपुञ्छनादिगतो वा सन् पृच्छेत् सूत्रादिकमिति शेषः, कि विनयनाम * प्राञ्जलिपुटः कृताञ्जलिरिति सूत्रार्थः ।।२२।। ईदृशस्य शिष्यस्य गुरुणा यत्कार्य तदाह - मध्ययनम् एवं विणयजुत्तस्स, सुत्तं अत्थं च तदुभयं । पुच्छमाणस्स सीसस्स, वागरेज जहासुअं ।।२३।। व्याख्या - एवं उक्तनीत्या विनययुक्तस्य सूत्रं कालिकोत्कालिकादि, अर्थं च तस्यैवाभिधेयं, तदुभयं सूत्रार्थोभयं, पृच्छतो ज्ञातुमिच्छतः ॥ MM शिष्यस्य स्वयं दीक्षितस्योपसम्पन्नस्य वा व्यागृणीयात्कथयेत्, यथा येन प्रकारेण श्रुतमाकणितं गुरुभ्य इति शेषः, न तु स्वबुद्धिकल्पितमिति || Hill सूत्रार्थः ।। २३।। पुनर्विनेयस्य वाग्विनयमाह - मुसं परिहरे भिक्खू, ण य ओहारिणिं वए । भासादोसं परिहरे, मायं च वजए सया ।।२४।। Isl व्याख्या - मृषां असत्यं भूतनिह्नवादिकं परिहरेत्, "धर्महानिरविश्वासो, देहार्थव्यसनं तथा । असत्यभाषिणां निन्दा, दुर्गतिश्चोपजायते ॥ 6 ।। १।।" इति विमृश्य सर्वप्रकारमपि त्यजेत् भिक्षुर्मुनिः, न च नैवावधारिणी प्रस्तावाद्वाणीं गमिष्याम एवेत्यादिनिश्चयात्मिकां वदेत् भाषेत, 16. किं बहुना ? भाषादोषं सावधानुमोदनाद्यं जकारमकारादिकं च परिहरेत्, मायां, च शब्दात् क्रोधादींश्च असत्यहेतून वर्जयेत्सदा सर्वकालमिति ॥ ७. सूत्रार्थः ।।२४।। किञ्च - || ण लविज पुट्ठो सावजं, ण णिरटुं ण मम्मयं । अप्पणट्ठा परट्ठा वा, उभयस्संतरेण वा ।।२५।। || litell व्याख्या - न लपेनवदेत् पृष्टः केनापि सावधं सपापं वचनमिति सर्वत्र ज्ञेयम्, न निरर्थं निष्प्रयोजनं अभिधेयशून्यं वा, यथा - "एष ३३ 6 leill Well 16l Ioll Ifoll ||61 || llsil llel in Education internal For Personal & Private Use Only ||Ghow.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy