SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ द्रमपत्रकनाम उत्तराध्ययन सूत्रम् ५०० दशम मध्ययनम् || si || llell lell lloll ||७|| llell ||७ Ill leil साक्षादिव जिनांस्तांश्च, दर्श दर्श प्रमोदभाक् । सन्तुष्टावातिसन्तुष्ट-चेता इति गणाधिपः ।। ४७।। "जगचिंतामणि जगनाह जगगुरु जगरक्खण, जगबंधव जगसत्थवाह जगभावविअक्खण । अट्ठावयसंठविअरूव कम्मट्ठविणासण, चउवीसं वि जिणवर जयंतु अप्पडिहयसासण ।। ४८।।" इति स्तुत्वा च नत्वा च, चैत्यानिर्गत्य गौतमः । उवास रात्रिवासाया-ऽशोकोऽशोकतरोस्तले ।। ४९।। इतश्च धनदः शक्र-दिक्पालो नन्तुमर्हतः । तत्रायातो जिनानत्वा, ववन्दे गणिनं मुदा ।। ५०।। देशनायां गणेशोपि, तत्वत्रयनिरूपणे । इति साधुगुणानूचे, गुरुतत्वं प्ररूपयन् ।। ५१।। "महाव्रतधरास्तीव्र-तप:शोषितविग्रहाः । अन्तप्रान्ताशनास्तुल्य-शत्रुमित्रा जितेन्द्रियाः ।। ५२।। निष्कषाया महात्मानः, साधवो गुरवः स्मृताः । तारयन्ति परं ये हि, तरन्त: पोतवत्स्वयम् ! ।।५३।। (युग्मम्)" तकृत्वा गणिगात्रं च, वीक्ष्यातिमृदु पीवरम् । श्रीदो दध्यौ विसंवादि, वचोस्य स्ववपुष्यपि ।। ५४।। अन्तप्रान्ताशनत्वे हि, नेदृक् स्यादङ्गसौष्ठवम् । इति वैश्रमणः किञ्चि-जहास विकसन्मुखः ! ।। ५५।। ततो ज्ञात्वा तदाकूतं, चतुर्ज्ञानी जगौ प्रभुः । ध्यानमेव प्रमाणं स्यात्, तनुत्वं न तनोः पुनः ।। ५६।। अस्य संशयपङ्कस्य, क्षालनाय जलोपमम् । श्रीपुण्डरीकाध्ययनं, शृणु वित्तेश ! तद्यथा ।। ५७।। विजये पुष्कलावत्यां, विदेहावनिमण्डने । नगर्यां पुण्डरीकिण्यां, महापद्मनृपोभवत् ।। ५८।। Isl IIGI iiii 16 llell Isll Jel real sill in Econo For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy