________________
llell
lifall
foll
||ला
lel
उत्तराध्ययन-सा प्रतीतमेवास्ति । दुर्मेधसस्तु इहत्ये स्वल्पायुषि तुच्छकामभोगेषु लोलुपा धर्माकरणेन तां स्थिति तान् कामांश्च हारयन्तीति । दृष्टान्तदान्तिकयोजना Mol औरभ्रीयनाम सूत्रम् M त्वेवं, मनुष्याणामायुर्विषयाश्चातिस्वल्पतया काकिण्याम्रफलोपमाः, सुराणामायुः कामाश्चातिप्रचुरतया कार्षापणसहस्रराज्यतुल्यास्ततो यथा द्रमको
सप्तम३९४ ॥ राजा वा काकिण्याम्रफलकृते कार्षापणसहस्रं राज्यं च हारितवानेवमेतेऽपि दुर्धियोऽल्पतरमनुष्यायुः कामार्थ प्रभूतान् देवायुः कामान् हारयन्तीति ।
मध्ययनम् सूत्रार्थः ।।१३।। सम्प्रति व्यवहारोदाहरणमाह -
Nell जहा य तिण्णि वण्णिआ, मूलं चित्तूण निग्गया । एगोत्थ लहए लाभं, एगो मूलेण आगओ ।।१४।। ||oll
व्याख्या - यथेति निदर्शनोपनिदर्शने, चशब्दः पूर्वोक्तदृष्टान्तापेक्षया समुञ्चये, त्रयो वणिजः मूलं नीवीं गृहीत्वा निर्गताः स्वस्थानात् il स्थानान्तरं प्रति प्रस्थिता इष्टस्थानं गताच, तत्र च गतानामेको वाणिज्यकलाकलितः, अत्र एतेषु मध्ये लभते लाभं विशिष्टद्रव्योपचयात्मकं,
एकस्तेष्वेवाऽन्यतरो यस्तथा नातिनिपुणो नाप्यत्यन्तानिपुणः स मूलधनेन यावद्गृहानीतं तावतैवोपलक्षित आगतः स्वस्थान प्राप इति सूत्रार्थः ।। १४।। तथा -
एगो मूलंपि हारित्ता, आगओ तत्थ वाणिओ । ववहारे उवमा एसा, एवं धम्मे विआणह ।।१५।।
व्याख्या - एकोऽन्यतरः प्रमादपरो द्यूतमद्यादिष्वत्यन्तमासक्त: मूलमपि हारयित्वा नाशयित्वा आगतः प्राप्तः स्वस्थानमिति शेषः, तत्र तेषु । लि| मध्ये वणिगेव वाणिजः, अत्र च सम्प्रदाय: -
IIsl
llel
sil
llell
Isll
||Gll
llol IISM
||oll
Nell
16ll
३९४
llelll Isil Isil
Jain Education intentional
For Personal & Private Use Only
Madamiainelibrary.org