SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ llell lifall foll ||ला lel उत्तराध्ययन-सा प्रतीतमेवास्ति । दुर्मेधसस्तु इहत्ये स्वल्पायुषि तुच्छकामभोगेषु लोलुपा धर्माकरणेन तां स्थिति तान् कामांश्च हारयन्तीति । दृष्टान्तदान्तिकयोजना Mol औरभ्रीयनाम सूत्रम् M त्वेवं, मनुष्याणामायुर्विषयाश्चातिस्वल्पतया काकिण्याम्रफलोपमाः, सुराणामायुः कामाश्चातिप्रचुरतया कार्षापणसहस्रराज्यतुल्यास्ततो यथा द्रमको सप्तम३९४ ॥ राजा वा काकिण्याम्रफलकृते कार्षापणसहस्रं राज्यं च हारितवानेवमेतेऽपि दुर्धियोऽल्पतरमनुष्यायुः कामार्थ प्रभूतान् देवायुः कामान् हारयन्तीति । मध्ययनम् सूत्रार्थः ।।१३।। सम्प्रति व्यवहारोदाहरणमाह - Nell जहा य तिण्णि वण्णिआ, मूलं चित्तूण निग्गया । एगोत्थ लहए लाभं, एगो मूलेण आगओ ।।१४।। ||oll व्याख्या - यथेति निदर्शनोपनिदर्शने, चशब्दः पूर्वोक्तदृष्टान्तापेक्षया समुञ्चये, त्रयो वणिजः मूलं नीवीं गृहीत्वा निर्गताः स्वस्थानात् il स्थानान्तरं प्रति प्रस्थिता इष्टस्थानं गताच, तत्र च गतानामेको वाणिज्यकलाकलितः, अत्र एतेषु मध्ये लभते लाभं विशिष्टद्रव्योपचयात्मकं, एकस्तेष्वेवाऽन्यतरो यस्तथा नातिनिपुणो नाप्यत्यन्तानिपुणः स मूलधनेन यावद्गृहानीतं तावतैवोपलक्षित आगतः स्वस्थान प्राप इति सूत्रार्थः ।। १४।। तथा - एगो मूलंपि हारित्ता, आगओ तत्थ वाणिओ । ववहारे उवमा एसा, एवं धम्मे विआणह ।।१५।। व्याख्या - एकोऽन्यतरः प्रमादपरो द्यूतमद्यादिष्वत्यन्तमासक्त: मूलमपि हारयित्वा नाशयित्वा आगतः प्राप्तः स्वस्थानमिति शेषः, तत्र तेषु । लि| मध्ये वणिगेव वाणिजः, अत्र च सम्प्रदाय: - IIsl llel sil llell Isll ||Gll llol IISM ||oll Nell 16ll ३९४ llelll Isil Isil Jain Education intentional For Personal & Private Use Only Madamiainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy