SearchBrowseAboutContactDonate
Page Preview
Page 962
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ९२० is केशिगोत मीयनाम sill il त्रयोविंशIsil Nell मध्ययनम् lisil llell liell Ilal मृतमेकप्रहारेण, तमुदीक्ष्य कुरङ्गकः । महाबलोऽहमस्मीति, मुमुदे दुर्मदो भृशम् ।। ९१।। कालान्तरे च कालेन, स भीलः कवलीकृतः । आवासे रौरवावेऽभू-त्रारकः सप्तमावनौ ।। ९२।। इतश्च जम्बूद्वीपेऽत्र, प्राग्विदेहविभूषणम् । पुराणपुरमित्यासी-त्परमर्द्धिभरं पुरम् ।। ९३।। भूपोऽभूत्तत्र कुलिश-बाहुनामा महाबलः । सुदर्शनाभिधा तस्य, कान्तासीत्कान्तदर्शना ।।९४ ।। वज्रनाभस्य जीवोऽथ, च्युत्वा ग्रैवेयकात्ततः । चतुर्दशमहास्वप्न-सूचितोऽभूत्सुतस्तयोः ।। ९५ ।। सुवर्णबाहुरित्याह्वां, व्यधात्तस्योत्सवेर्नृपः । सोऽथ क्रमेण बवृधे, जगन्नेत्रसुधाञ्जनम् ।। ९६ ।। धात्रिभिरिव 'धात्रीश-स्तत्सौभाग्यवशीकृतः । अङ्कादत नीयमानः, स व्यतीयाय शैशवम् ।। ९७।। सुगमाः प्राग्भवाभ्यासा-दादाय सकला: कला: । यौवनं प्राप ललना-नेत्रालिनलिनीवनम् ।। ९८।। राज्ये निधाय तं राजा, प्रवव्राजान्यदा सुधीः । सदयं स्वर्णबाहुश्चा-ऽभुक्त बालामिव क्षमाम् ।। ९९।। सोऽथ वाहयितुं 'बाहान्, वाहकेलीं गतोऽन्यदा । अनायि हृत्वाऽरण्यानीं, वक्रशिक्षितवाजिना ।। १००।। तत्र चैकं सरो वीक्ष्य, तृषितोऽस्थात्स्वयं हयः । तत्र तं स्नपयित्वाऽथ, पार्थिवोऽपाययत्पयः ।। १०१।। स्वयं स्नात्वा पयः पीत्वा, तीरे विश्रम्य च क्षणम् । ततः पुरो व्रजन् राजा-उपश्यदेकं तपोवनम् ।। १०२।। Ioll lall ||all Mell lll Ifoll foll Isl lel llol ||sl liall Ilall llsil lil १नरेन्द्रः । २ अन्वान् । For Personal Prese Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy