SearchBrowseAboutContactDonate
Page Preview
Page 961
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम ९१९ isl केशिगौतis मीयनाम Mall त्रयोविंशfoll मध्ययनम् foll foll ||si 116ll foll तस्मै दत्वाऽन्यदा राज्यं, वज्रवीर्योऽग्रहीद् व्रतम् । वज्रनाभस्ततो राज्य-मन्वशादुग्रशासनः ।। ७९।। विरक्तः सोऽन्यदा राज्ये, न्यस्य चक्रायुधं सुतम् । क्षेमङ्कराहतोऽभ्यणे, दक्षो दीक्षामुपाददे ।। ८० ।। तप्यमानस्तपस्तीव्र, सहमान: परीषहान् । स साधुरासदल्लब्धी-राकाशगमनादिकाः ।। ८१।। गुरोरनुज्ञयैकाकी, विहरन् सोऽन्यदा मुनिः । सुकच्छविजयेऽगच्छ-त्समुत्पत्य विहायसा ।। ८२।। विहरंस्तत्र सोऽन्येधु-भीमकान्तारमध्यगम् । ज्वलनाद्रिं ययावस्ता-चलं च तरणिस्तदा ।। ८३।। ततस्तस्य गिरेः क्वापि, कन्दरे स महामुनिः । सत्वशाली निसर्गेण, कायोत्सर्गेण तस्थिवान् ।। ८४।। प्रातश्च धुमणिज्योति'-ोतितं धरणीतलम् । जीवरक्षाकृते पश्यन्, विहर्तुमुपचक्रमे ।। ८५।। उद्धृत्योरगजीवोऽपि, नरकात्पर्यटन् भवे । गिरेस्तस्यान्तिके भिल्लोऽभवन्नाम्ना कुरङ्ककः ।। ८६।। पाप: पापद्धिविहिता-जीवो जीवक्षयोद्यत: । मृगयायै व्रजन्पूर्वं, सोऽपश्यत्तं मुनि तदा ।। ८७।। असावमङ्गलमिति, क्रुद्धः प्राग्वैरतोऽथ सः । आकर्णाकृष्टमुक्तेन, पृषक्तेन न्यहन्मुनिम् ।। ८८।। वदनमोर्हय इति, प्रहारातॊ व्रती तु सः । उपविश्य भुवि त्यक्त-भक्तप्राणवपुःस्पृहः ।। ८९।। क्षमयित्वाऽखिलान् जन्तून्, शुभध्यानी विपद्य च । मध्यप्रैवेयके देवो, ललिताङ्गाभिधोऽभवत् ।। ९०।। (युग्मम्) १ रविप्रकाश प्रकाशितम् । २ बाणेन । Malll hell llall liell all ||s| lell liel llell Ioll 16 Mel 101 || all lol lall Mall llell ९१९ lall in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy