________________
उत्तराध्ययन
सूत्रम् ९९८
ilsil ||७ 16||
llll
Jell
leil lIsll
केशिगौतमीयनाम त्रयोविंशमध्ययनम्
llol
isll
lall
lie
liell Ioll
राज्ये स चान्यदा न्यस्तः, पित्रा स्वीकुर्वता व्रतम् । न्यायेनापालयल्लोकं, लोकपाल इवापरः ।।६६।। गुरोर्नाम्ना सुरगुरो-रन्यदाकर्ण्य देशनाम् । प्रावाजीजातसंवेगा-वेग: किरणवेगराट् ।। ६७।। गीतार्थ: स्वीकृतैकाकि-विहाराभिग्रहः क्रमात् । नभोगत्या मुनिः सोऽगा-त्पुष्करद्वीपमन्यदा ।। ६८।। तत्र तस्थौ च कनक-गिरिनाम्नोऽन्तिके गिरेः । कायोत्सर्गेण स मुनि-विदधद्विविधं तपः ।। ६९।। इतश्चोद्धृत्य नरका-जीव: कुक्कुटभोगिनः । गह्वरे तस्य शैलस्य, भुजगोऽभून्महाविषः ।। ७०।। स चादि निकषा भ्राम्यन्, ध्यानस्थं वीक्ष्य तं मुनिम् । क्रुद्धः प्राग्भववैरेण, सर्वेष्वङ्गेषु दष्टवान् ।। ७१।। । ततः किरणवेगर्षि-विहितानशनः सुधीः । सर्पोऽसौ मे सुहृत्कर्म-क्षयकारीति भावयन् ।। ७२।। मृत्वा जम्बूद्रुमावर्ते, विमानेऽच्युतकल्पगे । द्वाविंशत्यर्णवायुष्को-ऽभूद्विभाभासुरः सुरः ।।७३।। भोगी स तु भ्रमन् शैल-मूले दग्धो दवाग्निना । भूयोऽभूत्रारको ज्येष्ठ-स्थितिकः पञ्चमावनौ ।।७४ ।। इतच जम्बूद्वीपेऽत्र, प्रत्यग्विदेहमण्डने । सुगन्धिविजये रम्या, शुशुभे पू: शुभङ्करा ।। ७५।। वर्यवीर्योऽभवत्तत्र, वज्रवीर्याऽभिधो नृपः । तस्यासीन्महिषी लक्ष्मी-वती लक्ष्मीरिवापरा ।। ७६।। जीवः किरणवेगः-रन्येद्युः प्रच्युतोऽच्युतात् । वज्रनाभाह्वयो वज्रि-जैत्रोऽभूत्तनयस्तयोः ।। ७७।। वर्द्धमान: क्रमाद्वज्र-नाभोऽधीत्याखिला: कलाः । नैपुण्यमिव पुण्यात्मा, पुण्यं तारुण्यमासदत् ।। ७८।।
Joll Hell Isll Nelll lol 16l llell 16
Mall
lall
lls
Ioll ||all 151 IMGll ||Gll
tell 16ll
leil leil
||
sill
lisil
९१८
16ll
felll
Isll
Holl
le.IN
min Education International
For Personal & Private Use Only
www.jainelibrary.org