SearchBrowseAboutContactDonate
Page Preview
Page 960
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ९९८ ilsil ||७ 16|| llll Jell leil lIsll केशिगौतमीयनाम त्रयोविंशमध्ययनम् llol isll lall lie liell Ioll राज्ये स चान्यदा न्यस्तः, पित्रा स्वीकुर्वता व्रतम् । न्यायेनापालयल्लोकं, लोकपाल इवापरः ।।६६।। गुरोर्नाम्ना सुरगुरो-रन्यदाकर्ण्य देशनाम् । प्रावाजीजातसंवेगा-वेग: किरणवेगराट् ।। ६७।। गीतार्थ: स्वीकृतैकाकि-विहाराभिग्रहः क्रमात् । नभोगत्या मुनिः सोऽगा-त्पुष्करद्वीपमन्यदा ।। ६८।। तत्र तस्थौ च कनक-गिरिनाम्नोऽन्तिके गिरेः । कायोत्सर्गेण स मुनि-विदधद्विविधं तपः ।। ६९।। इतश्चोद्धृत्य नरका-जीव: कुक्कुटभोगिनः । गह्वरे तस्य शैलस्य, भुजगोऽभून्महाविषः ।। ७०।। स चादि निकषा भ्राम्यन्, ध्यानस्थं वीक्ष्य तं मुनिम् । क्रुद्धः प्राग्भववैरेण, सर्वेष्वङ्गेषु दष्टवान् ।। ७१।। । ततः किरणवेगर्षि-विहितानशनः सुधीः । सर्पोऽसौ मे सुहृत्कर्म-क्षयकारीति भावयन् ।। ७२।। मृत्वा जम्बूद्रुमावर्ते, विमानेऽच्युतकल्पगे । द्वाविंशत्यर्णवायुष्को-ऽभूद्विभाभासुरः सुरः ।।७३।। भोगी स तु भ्रमन् शैल-मूले दग्धो दवाग्निना । भूयोऽभूत्रारको ज्येष्ठ-स्थितिकः पञ्चमावनौ ।।७४ ।। इतच जम्बूद्वीपेऽत्र, प्रत्यग्विदेहमण्डने । सुगन्धिविजये रम्या, शुशुभे पू: शुभङ्करा ।। ७५।। वर्यवीर्योऽभवत्तत्र, वज्रवीर्याऽभिधो नृपः । तस्यासीन्महिषी लक्ष्मी-वती लक्ष्मीरिवापरा ।। ७६।। जीवः किरणवेगः-रन्येद्युः प्रच्युतोऽच्युतात् । वज्रनाभाह्वयो वज्रि-जैत्रोऽभूत्तनयस्तयोः ।। ७७।। वर्द्धमान: क्रमाद्वज्र-नाभोऽधीत्याखिला: कलाः । नैपुण्यमिव पुण्यात्मा, पुण्यं तारुण्यमासदत् ।। ७८।। Joll Hell Isll Nelll lol 16l llell 16 Mall lall lls Ioll ||all 151 IMGll ||Gll tell 16ll leil leil || sill lisil ९१८ 16ll felll Isll Holl le.IN min Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy