________________
उत्तराध्ययन
सूत्रम् ९१७
केशिगौतमीयनाम त्रयोविंशमध्ययनम्
61
IN
lol
Jell
सोऽपि स्तम्बरमश्राद्ध'-श्चरन्मुनिवदीर्यया । षष्ठादिकं तपः कुर्वन्, शुष्कपत्रादिपारणः ।।५४ ।। भानुभानुभिरुत्तप्तं, पल्वलादिजलं पिबन् । तस्थौ शुभाशयस्त्यक्त-वशाकेलिरसोऽनिशम् ! ।।५५।। (युग्मम्) इतश्च कमठोऽशान्त-कोपो हत्वापि सोदरम् । विन्ध्याटव्यामभून्मृत्वा-ऽत्युत्कटः कुक्कुटोरगः ।।५६।। स भ्रमन्नेकदाऽपश्य-न्मरुभूतिमतङ्गजम् । प्रविशन्तं सरस्यम्भः, पातुं तपनतापितम् ।। ५७।। सोऽनेकपस्तदा पङ्के-ऽमजदेवनियोगतः । कुक्कुटाहिः स तं सद्यो, ददंशोड्डीय मस्तके ।। ५८।। ज्ञात्वाऽन्तं तद्विषावेशा-द्विधायाऽनशनं द्विपः । वेदना सहमानस्तां, स्मरन् पञ्चनमस्क्रियः ।।५९।। सप्तदशसागरायु-विपद्य त्रिदशोऽभवत् । सहस्रारे सहस्रांशु-सहस्त्रांशुजयी रुचा ।।६०।। (युग्मम्) मृत्वा कुक्कुटनागोऽपि, सोऽन्यदा पञ्चमावनौ । बभूव नारकः सप्त-दशसागरजीवितः ।। ६१।। इतश्च-जम्बूद्वीपे प्राग्विदेहे, सुकच्छविजयेऽभवत् । वैताढ्याद्री पुरी नाम्ना, तिलका विजितालका ।। ६२।। नाम्ना विद्युद्गतिस्तत्रा-ऽभवत्खेचरभूधरः । राज्ञी तु तस्य कनक-तिलका कनकच्छविः ।। ६३।। सोऽथ जीव: सामयोने-रष्टमस्वर्गतच्युतः । जज्ञे किरणवेगाह्व-स्तयोः सूनुर्महाबलः ।। ६४।।
क्रमाद्वृद्धि गतो विद्याः, कलाश्चाभ्यस्य सोऽखिलाः । वैदग्ध्यैककलाचार्य, वयो मध्यममध्यगात् ।। ६५ ।। Ho१. गजश्राद्धः । २ हस्तिनः ।
Ish
||roll
||
llell liall liol
I6I lll
९१७
||ol
For Personal & Private Use Only
www.jainelibrary.org