SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १२५ Iol is परीषहनाम IIsl is द्वितीयill मध्ययनम् Isll ISM Del lol Hell losil 16ll ||all lel Isll अन्येद्युः सुव्रतार्हन्तं, स्कन्दकः पृष्टवानिति । व्रजाम्यहं स्वसुर्देश-मादेशः स्याद्यदि प्रभोः ।।१३।। जगी जगत्प्रभुस्तत्रो-त्पत्स्यते मारणान्तिकः । सर्वेषामुपसर्गो व-स्तच्छ्रुत्वा स्कन्दकोऽवदत् ।।१४ ।। आराधनासाधको हि, नोपसर्गस्तपस्विनाम् । दुःखायते महानन्द-महानन्दाभिलाषिणाम् ! ।।१५।। ततो ब्रूहि प्रभो ! तस्मि-त्रुपसर्ग उपस्थिते । आराधका भविष्यामो, वयं यद्वा विराधकाः ? ।।१६।। स्वामी स्माह त्वां विनाऽन्ये, सर्वेप्याराधका इति । स्कन्दकस्तनिशम्येति, व्यमृशद्धृशमुत्सुकः ।।१७।। आराधका इयन्तः स्यु-विहारे यत्र साधवः । नूनं स शुभ एवेति, विचिन्त्य स्कन्दकोऽचलत् ।।१८।। क्रमाद्गत्वा कुम्भकार-कृते स सपरिच्छदः । उद्याने समवासार्षी-त्तमश्रौषीञ्च पालकः ।।१९।। ततः प्राग्वैरशुद्ध्यर्थ-मुद्याने तत्र पालकः । प्रच्छन्नं गोपयामास, विविधायुधधोरणीम् ।। २० ।। इति दण्डकिराज्ञे चा-ऽषडक्षीणमुवाच सः । जित: परीषहैरत्र, स्कन्दकोऽस्ति समागतः ।। २१।। अयं स्वयं महावीर्य-चण्डदोर्दण्डविक्रमैः । साधुवेषधरैर्युक्तो, भटानां पञ्चभिः शतैः ।। २२।। उद्याने गोपितैः शस्त्र-प्रकरैरतिदारुणैः । त्वां वन्दितुं गतं हत्वा, राज्यमेतद्ग्रहीष्यति ! ।।२३।। (युग्मम्) प्रत्ययश्चेन्न ते स्वामि-बस्मिन्मद्वचने भवेत् । तदा तद्गोपितास्त्राणि, गत्वोद्यानं विलोकय ! ।। २४ ।। एवं व्युद्ग्राहितस्तेन, तदुद्यानं गतो नृपः । स्थानेषु पालकोक्तेषु, नानास्त्राणि निरेक्षत ! ।। २५ ।। || || || all Isl ||ll Isl losill Isll Ish Isl ||&l ||७|| Moil Isil Isl 16 Isil IIsll Jal ||6 116|| 16 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy