________________
उत्तराध्ययन
सूत्रम् १२५
Iol
is परीषहनाम IIsl is द्वितीयill मध्ययनम्
Isll
ISM
Del
lol
Hell losil 16ll
||all
lel
Isll
अन्येद्युः सुव्रतार्हन्तं, स्कन्दकः पृष्टवानिति । व्रजाम्यहं स्वसुर्देश-मादेशः स्याद्यदि प्रभोः ।।१३।। जगी जगत्प्रभुस्तत्रो-त्पत्स्यते मारणान्तिकः । सर्वेषामुपसर्गो व-स्तच्छ्रुत्वा स्कन्दकोऽवदत् ।।१४ ।। आराधनासाधको हि, नोपसर्गस्तपस्विनाम् । दुःखायते महानन्द-महानन्दाभिलाषिणाम् ! ।।१५।। ततो ब्रूहि प्रभो ! तस्मि-त्रुपसर्ग उपस्थिते । आराधका भविष्यामो, वयं यद्वा विराधकाः ? ।।१६।। स्वामी स्माह त्वां विनाऽन्ये, सर्वेप्याराधका इति । स्कन्दकस्तनिशम्येति, व्यमृशद्धृशमुत्सुकः ।।१७।। आराधका इयन्तः स्यु-विहारे यत्र साधवः । नूनं स शुभ एवेति, विचिन्त्य स्कन्दकोऽचलत् ।।१८।। क्रमाद्गत्वा कुम्भकार-कृते स सपरिच्छदः । उद्याने समवासार्षी-त्तमश्रौषीञ्च पालकः ।।१९।। ततः प्राग्वैरशुद्ध्यर्थ-मुद्याने तत्र पालकः । प्रच्छन्नं गोपयामास, विविधायुधधोरणीम् ।। २० ।। इति दण्डकिराज्ञे चा-ऽषडक्षीणमुवाच सः । जित: परीषहैरत्र, स्कन्दकोऽस्ति समागतः ।। २१।। अयं स्वयं महावीर्य-चण्डदोर्दण्डविक्रमैः । साधुवेषधरैर्युक्तो, भटानां पञ्चभिः शतैः ।। २२।। उद्याने गोपितैः शस्त्र-प्रकरैरतिदारुणैः । त्वां वन्दितुं गतं हत्वा, राज्यमेतद्ग्रहीष्यति ! ।।२३।। (युग्मम्) प्रत्ययश्चेन्न ते स्वामि-बस्मिन्मद्वचने भवेत् । तदा तद्गोपितास्त्राणि, गत्वोद्यानं विलोकय ! ।। २४ ।। एवं व्युद्ग्राहितस्तेन, तदुद्यानं गतो नृपः । स्थानेषु पालकोक्तेषु, नानास्त्राणि निरेक्षत ! ।। २५ ।।
|| || ||
all
Isl
||ll
Isl losill Isll
Ish
Isl
||&l ||७|| Moil
Isil
Isl
16
Isil
IIsll
Jal
||6 116||
16 Jain Education International
For Personal & Private Use Only
www.jainelibrary.org