SearchBrowseAboutContactDonate
Page Preview
Page 1173
Loading...
Download File
Download File
Page Text
________________ foll Ioll llall उत्तराध्ययनएविंदियत्था य मणस्स अस्था, दुक्खस्स हेऊ मणुअस्स रागिणो । प्रमादस्थानसूत्रम् ते चेव थोपि कयाइ दुक्खं, न वीअरागस्स करिति किंचि ।।१००।। ११३१ नाम द्वात्रिंशव्याख्या - एवमुक्तप्रकारेण इन्द्रियार्था रूपादयः, चस्य भिन्नक्रमत्वात् मनसोऽर्थाश्च स्मरणादयः, उपलक्षणत्वात् इन्द्रियमनांसि च मध्ययनम् 6 दुःखस्य हेतवो भवन्तीति गम्यते, मनुजस्य रागिणः उपलक्षणत्वात् द्वेषिणश्च । ते चैवेन्द्रियमनोर्थाः स्तोकमपि कदाचित् दुःखं न वीतरागस्य । 5 वीतरागद्वेषस्य कुर्वन्ति किञ्चिन्मानसं शारीरं वेति सूत्रार्थः ।। १००।। ननु न कश्चित् कामभोगेषु सत्सु वीतरागः सम्भवति तत्कथमस्य ।। ॥ दुःखाभाव: ? उच्यते - ___ न कामभोगा समयं उविंति, न यावि भोगा विगई उविति । Mail जे तप्पओसी अ परिग्गही अ, सो तेसु मोहा विगई उवेइ ।।१०१।। व्याख्या - न कामभोगाः समतां रागद्वेषाभावरूपां प्रति हेतुत्वमिति शेषः उपयान्ति गच्छन्ति, तेषां समताहेतुत्वे हि न कोपिला 6. रागद्वेषवान् स्यात् । न चापि भोगा: कामभोगा विकृति क्रोधादिरूपां प्रति हेतुत्वमुपयान्ति, तेषामेव हि केवलानां विकृतिहेतुत्वे न कोपि's I रागद्वेषहीनः स्यात् । कोऽनयोस्तर्हि हेतुरित्याह-यस्तत्प्रद्वेषी च तेषु विषयेषु प्रद्वेषवान् परिग्रही च परिग्रहबुद्धिमांस्तेष्वेव रागीत्यर्थः, स तेषु मोहाद्रागद्वेषरूपमोहनीयाद्विकृतिमुपैति । रागद्वेषरहितस्तु समतामिति भावः ।।१०१।। किं रूपां विकृतिमुपैतीत्याह - Ioll lall ||sil llcall Isl Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy