SearchBrowseAboutContactDonate
Page Preview
Page 1174
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनकोहं च माणं च तहेव मायं, लोभं दुगुंछं अरई रइं च । 10 प्रमादस्थानसूत्रम् हासं भयं सोग पुमित्थिवेअं नपुंसवे विविहे अ भावे ।।१०२।। ११३२ नाम द्वात्रिंशआवजई एवमणेगरूवे, एवंविहे कामगुणेसु सत्तो । मध्ययनम् अन्ने अ एअप्पभवे विसेसे, कारुण्णदीणे हिरिमे वइस्से ।। १०३।। व्याख्या - क्रोधं च मानं च तथैव मायां लोभं जुगुप्सां अरति अस्वास्थ्यं रतिं विषयासक्तिं हासं भयं शोकं पुंस्त्रीवेदमिति की I समाहारनिर्देशः तत्र पुंवेदं स्त्रीवाञ्छारूपं स्त्रीवेदं पुरुषाभिलाषलक्षणं नपुंसकवेदमुभयेच्छात्मकं विविधांश्च भावान् हर्षविषादादीन् । 'आवजई' ॥ इत्यादि-आपद्यते प्राप्नोति एवममुना रागद्वेषवत्तारूपेण प्रकारेण अनेकरूपान् बहुभेदान् अनन्तानुबन्ध्यादिभेदेन तारतम्यभेदेन च - एवंविधानुक्तरूपान् विकारानिति शेषः, कामगुणेषु शब्दादिषु सक्तो रक्त: उपलक्षणत्वात् द्विष्टश्च । अन्यांश्च एतत्प्रभवान् क्रोधादिजनितान् l विशेषान् परितापदुर्गतिपातादीन् आपद्यते इति योग: । कीदृशः सनित्याह-'कारुण्णदीणेत्ति' कारुण्यास्पदीभूतो दीनः कारुण्यदीन: MSM अत्यन्तदीन इत्यर्थः, ह्रीमान् लज्जावान् कोपाद्यापनो हि प्रीतिविनाशादिकं दोषमिहैवानुभवन् परत्र च तद्विपाकमतिकटुकं चिन्तयन् प्रयाति दैन्यं Hel लज्जां च भजते । तथा 'वइस्सेत्ति' द्वेष्यस्तत्तद्दोषदुष्टत्वात् सर्वस्याप्यप्रीतिभाजनमिति ।।१०२।।१०३।। भूयोपि रागस्य प्रकारान्तरेणोद्धरMe णोपायं तद्विपर्यये दोषं चाह - lall III Isl ||sil Ifol ११३२ al For Personal & Pr e Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy