SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Isil उत्तराध्ययन सूत्रम् १०४ ||all परिषहनाम द्वितीयमध्ययनम् ||Gl Illl ला Gll lall Gll Isl llol इति श्रुत्वाऽपि स मुनि-र्न चुक्षोभ मनागपि । बह्वीभिरतिवात्याभिः, सुमेरुः किमु कम्पते ? ।।१५५।। इत्थं तत्क्षोभनोपाया-स्तया नित्यं कृता अपि । अभवन् विफलास्तत्र, कुलिशे परशस्त्रवत् ।। १५६।। एवं तस्येन्द्रियजय-प्रकर्ष वीक्ष्य विस्मिता । त्यक्तसम्भोगकामा सा, तं प्रणम्यैवमब्रवीत् ।। १५७।। यदज्ञानात्त्वया साकं, प्राग्वद्न्तुमना अहम् । अकार्षं क्षोभनोपायान्, तदागस्त्वं सहस्व मे ।। १५८।। स्थूलभद्रस्ततस्तस्यै, श्राद्धधर्ममभाषत । प्रबुद्धा साऽपि तं धर्म, स्वीकृत्याभ्यग्रहीदिति ।। १५९।। विश्राणयति मां यस्मे, तुष्टो नन्दमहीपतिः । तं विहायाऽपरे माः, सर्वेऽपि मम बान्धवाः ।।१६०।। अथ प्रान्ते चतुर्मास्या-स्तीर्णस्वस्वप्रतिश्रवाः । ते त्रयो मुनयो जग्मुः, क्रमात्स्वगुरुसनिधौ ।। १६१।। तत्राऽऽयान्तं सिंहगुहा-महर्षि किञ्चिदुत्थितः । गुरुर्जगौ स्वागतं ते, वत्स ! दुष्करकारक ! ।। १६२।। अन्यावप्येवमेव द्वौ, प्रोचे सूरिः समागतौ । स्थूलभद्रोऽप्यऽथाऽऽयासी-त्सन्तीर्णाभिग्रहार्णवः ।। १६३ ।। तञ्चाऽऽयान्तं समुत्थाय, स्माह सूरिः ससम्भ्रमम् । दुष्करदुष्करकारिन् !, स्वागतं ते तपोनिधे । ।। १६४ ।। सामर्षास्तन्निशम्येति, दध्युस्ते यतयस्त्रयः । गुरवो मन्त्रिपुत्रत्वा-देवमामन्त्रयन्त्यमुम् ! ।।१६५ ।। नित्यं षड्समाहारं, भुक्त्वा तत्र स्थितोऽप्यऽसौ । गुरुभिः कथ्यते साधुः, कृतदुष्करदुष्करः ! ।।१६६। वयमप्यैषदब्दे त-लास्यामोऽमुमभिग्रहम् । ध्यायन्त इति ते मासान्, कष्टादष्टाऽत्यवाहयन् ! ।।१६७।। lol ||७|| ||coll Ifoll all llall Moh foll || ||slil llel Iell Isil Poll Isll lel lel Isil Jel lisil Isil Isil For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy