SearchBrowseAboutContactDonate
Page Preview
Page 894
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ८५२ ||sil Isil ||60 Mall ॥ महानिर्ग्रन्थमार्गगमनात् अनुत्तरं प्रधानं संयमं यथाख्यातचारित्ररूपं पालयित्वा निराश्रवः सङ्क्षपय्य क्षयं नीत्वा कर्म उपैति स्थानं, विपुलं च महानिर्ग्रन्थी॥ तदनन्तानामपि तत्रावस्थितेरुत्तमं च प्रधानत्वाद्विपुलोत्तम, ध्रुवं नित्यं मुक्तिमित्यर्थः ।। ५२।। उपसंहारमाह - Poll यनाम isi विंशतितम||al एवुग्गदंतेवि महातवोधणे, महामुणी महापइण्णे महायसे । Ioll मध्ययनम् Isl महानियंठिजमिणं महासुअं, से काहए महया वित्थरेणं ।। ५३।। व्याख्या - एवं उक्तनीत्या स मुनिः कथयतीति सम्बन्धः, स कीदृशः ? इत्याह-उग्रः कर्मशत्रु प्रति, दान्तश्च इन्द्रियनोइन्द्रियदमनात्, ill MAI उग्रदान्तः । अपिः पूर्ता, महातपोधनः महामुनिर्महाप्रतिज्ञो दृढव्रत अत एव महायशाः, महानिर्ग्रन्थेभ्यो हितं महानिर्ग्रन्थीयं इदं पूर्वोक्तं MOM महाश्रुतं, स कथयति महता विस्तरेणेति सूत्रत्रयार्थः ।। ५३।। ततश्च - तुट्ठो अ सेणिओ राया, इणमुदाहु कयंजली । अणाहत्तं जहाभूयं, सुट्ठ मे उवदंसि ।।५४ ।। व्याख्या - तुष्टश्चेति चः पुनरर्थे भिन्नक्रमश्च, ततः श्रेणिकः, पुनरिदमुदाहृतवान्, यथाभूतं सत्यम् ।। ५४ ।। तुब्भं सुलद्धं खु मणुस्सजम्मं, लाभा सुलद्धा य तुमे महेसी । तुब्भे सणाहा य सबंधवा य, जं भे ठिआ मग्गि जिणुत्तमाणं ।।५५।। व्याख्या - 'सुलद्धं खुत्ति' सुलब्धमेव, लाभा वर्णादिप्राप्तिरूपाः 'जं भेत्ति' यद्यस्मात् 'भे' भवन्तः ।।५५।। ८५२ el lol ell llell ller lall all lloll llall llall IIsll lioll Mail sil fel Tel 161 Poll Gll Jer JainEducation-lil For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy