________________
उत्तराध्ययन
सूत्रम् ८५३
isi
I
el
Isl
Ill
litel
तंऽसि णाहो अणाहाणं, सव्वभूआण संजया ! । खामेमि ते महाभाग !, इच्छामु अणुसासिउं ।।५६।।
॥ महानिर्ग्रन्थी
lol यनाम व्याख्या - इह पूर्वार्द्धनोपबृहणां कृत्वा उत्तरार्द्धन क्षमणामुपसम्पन्नतां चाह-तत्र 'तेत्ति' त्वां 'अणुसासिउंति' अनुशासयितुं शिक्षयितुं का
कविंशतितमत्वयात्मानमिति गम्यम् ।।५६।। पुनः क्षमणामेव विशेषेणाह -
6 मध्ययनम् पुच्छिऊण मए तुब्भं, झाणविग्यो उ जो कओ । निमंतिआ य भोगेहि, तं सव्वं मरिसेह मे ।।५७।।
व्याख्या - 'पुच्छिऊणत्ति' कथं त्वं यौवने प्रव्रजित: ? इत्यादि पृष्ट्वा यो युष्माकं मया ध्यानविघ्नः कृतः, निमन्त्रिताश्च यद्यूयं भोगैस्तत्सर्वं । मर्षयत क्षमध्वं ममेति सूत्रचतुष्कार्थः ।।५७।। अध्ययनार्थोपसंहारमाह -
एवं थुणित्ताण स रायसीहो-ऽणगारसीहं परमाइ भत्तिए ।
सओरोहो सपरिअणो सबंधवो, धम्माणुरत्तो विमलेण चेअसा ।।५८।। व्याख्या - 'सओरोहोत्ति' सावरोध: सान्तःपुरः 'विमलेणत्ति' विगतमिथ्यात्वमलेन चेतसोपलक्षितः ।।५८।। ऊससिअरोमकूवो, काऊण य पयाहिणं । अभिवंदित्ता सिरसा, अतिजातो नराहिवो ।।५९।।
67 व्याख्या - ‘अतिजातोत्ति' अतियातः स्वस्थानं गतः ।। ५९।।
lifoll liall
Isll
lei
llell
16
llel
llell
For Person Pause Only