SearchBrowseAboutContactDonate
Page Preview
Page 895
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ८५३ isi I el Isl Ill litel तंऽसि णाहो अणाहाणं, सव्वभूआण संजया ! । खामेमि ते महाभाग !, इच्छामु अणुसासिउं ।।५६।। ॥ महानिर्ग्रन्थी lol यनाम व्याख्या - इह पूर्वार्द्धनोपबृहणां कृत्वा उत्तरार्द्धन क्षमणामुपसम्पन्नतां चाह-तत्र 'तेत्ति' त्वां 'अणुसासिउंति' अनुशासयितुं शिक्षयितुं का कविंशतितमत्वयात्मानमिति गम्यम् ।।५६।। पुनः क्षमणामेव विशेषेणाह - 6 मध्ययनम् पुच्छिऊण मए तुब्भं, झाणविग्यो उ जो कओ । निमंतिआ य भोगेहि, तं सव्वं मरिसेह मे ।।५७।। व्याख्या - 'पुच्छिऊणत्ति' कथं त्वं यौवने प्रव्रजित: ? इत्यादि पृष्ट्वा यो युष्माकं मया ध्यानविघ्नः कृतः, निमन्त्रिताश्च यद्यूयं भोगैस्तत्सर्वं । मर्षयत क्षमध्वं ममेति सूत्रचतुष्कार्थः ।।५७।। अध्ययनार्थोपसंहारमाह - एवं थुणित्ताण स रायसीहो-ऽणगारसीहं परमाइ भत्तिए । सओरोहो सपरिअणो सबंधवो, धम्माणुरत्तो विमलेण चेअसा ।।५८।। व्याख्या - 'सओरोहोत्ति' सावरोध: सान्तःपुरः 'विमलेणत्ति' विगतमिथ्यात्वमलेन चेतसोपलक्षितः ।।५८।। ऊससिअरोमकूवो, काऊण य पयाहिणं । अभिवंदित्ता सिरसा, अतिजातो नराहिवो ।।५९।। 67 व्याख्या - ‘अतिजातोत्ति' अतियातः स्वस्थानं गतः ।। ५९।। lifoll liall Isll lei llell 16 llel llell For Person Pause Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy