SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ lish उत्तराध्ययन सूत्रम् ७५२ IIsil isi संयतीयनाम अष्टादश|| मध्ययनम् तद्वान्धवोऽपि समये, कियत्यपि गते सति । 'प्रायं प्रपद्य तत्रैव, विमानेऽजनि निर्जरः ।। ४३०।। अथास्त्यत्रेव भरते, भरितं विपुलद्धिभिः । पुरं पुरन्दरपुरो-पमं श्रीहस्तिनापुरम् ।। ४३१।। विश्वसेनो महासेन-सेनाजित्वरसैनिकः । तत्रासीद्धूमिसुत्रा'मा-ऽलकायामिव यक्षराट् ।। ४३२।। स्वाहा स्वाहा'प्रियस्यैवा-ऽचिरा तस्य महिष्यभूत् । रूपनिर्जित पौलोमी, शीलालङ्कारशालिनी ।। ४३३।। जीवो मेघरथस्याऽथ, च्युत्वा सर्वार्थसिद्धतः । आगात् श्रीअचिरादेव्याः, कुक्षौ हंस इवाम्बुजे ।। ४३४।। चतुर्दश महास्वप्नान्, सुखसुप्ता तदा च सा । मुखे प्रविशतोऽपश्य-त्प्रशस्याकारधारिणः ।। ४३५।। तयाऽथ पृथिवीनाथः, पृष्टः स्वप्नार्थमित्यवक् । “सार्वो वा 'सार्वभौमो वा, भावी तव सुतः प्रिये ! ।। ४३६ ।। प्राग्जातं शान्ति काशान्तं, मारिरोगादिकं तदा । प्रभुप्रभावादशिवं, शशाम कुरुमण्डले ।। ४३७ ।। गर्भकालेऽथ सम्पूर्णे, निशीथसमये सुखम् । सुषुवे सा सुतं राज्ञी, स्वर्णवर्ण मृगध्वजम् ।। ४३८।। त्रैलोक्येऽपि महोद्योतो, नारकाणां सुखं तथा । क्षणं तदाभून्नित्यं हि, जिनकल्याणकेष्वदः ! ।। ४३९।। ज्ञात्वाऽथासनकम्पेन, जिनजन्माऽऽगता द्रुतम् । षट्पञ्चाशदिक्कुमार्यः, सूतिकर्माणि चक्रिरे ।। ४४०।। अथासनास्थैर्यदत्ता-ऽवधिज्ञानोपयोगतः । ज्ञात्वाऽर्हजन्म शक्रोऽपि, तत्रागात्सपरिच्छदः ।। ४४१।। १ अनशनम् ।। २ इन्द्रः ।। ३ अप्रैः ।। ४ इन्द्राणी ।। ५ अर्हन् सर्वज्ञः तीर्थकर इति यावत् ।। ६ चक्री ।। ७ शान्तिकेन शान्तिकरेणापि पूजादिविधानेन अशान्तमित्यर्थः ।। ॥ ७५२ IAS lish in Education For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy