________________
उत्तराध्ययन
सूत्रम् ७५३
संयतीयनाम अष्टादशमध्ययनम्
||sil
नत्वा जिनं जिनाम्बां च, ज्ञापयित्वाऽभिधां निजाम् । दत्त्वाऽवस्वापिनी देव्याः, प्रभो रूपान्तरं न्यधात् ।। ४४२।। पञ्चरूपाणि कृत्वाऽथ, तेनैकेन जिनेश्वरम् । द्वाभ्यां च चामरे ताभ्या-मेकेन छत्रमुद्वहन् ।। ४४३।। एकेन च पुरो वज्र-मुत्क्षिपन् मघवा क्षणात् । जगाम मेरुमौलिस्था-ऽतिपाण्डुकम्बलां शिलाम् ।। ४४४ ।। (युग्मम्) अङ्कन्यस्तजिनस्तत्रा-ऽध्यास्त सिंहासनं हरिः । अन्येऽपि वासवाः सर्वे, तत्रैयुश्चलितासनाः ।। ४४५।। ततस्तीर्थोदकेस्तीर्थ-करं प्रागच्युताधिपः । अभ्यषिञ्चत्तदनु च, क्रमादन्येऽपि वासवः ।। ४४६।। अथेशानप्रभोरङ्के, जिनं विन्यस्य वज्रभृत् । प्रभोश्चतुर्ता पार्श्वेषु, विचक्रे चतुरो वृषान् ।। ४४७।। तद्विषाणोद्गतीरैः, स्त्रपयामास स प्रभुम् । गन्धमाल्यविभूषाभिः, पूजयित्वाऽस्तवीच तम् ।। ४४८।। अथादाय जिनं शक्रो-ऽचिरादेव्यन्तिकेऽमुचत् । द्रागवस्वापिनीमर्ह-त्प्रतिरूपं जहार च ।। ४४९।। विनोदाय विभोरूङ्घ, न्यस्य श्रीदामगण्डकम् । उच्छीर्षके न्यधाद्वज्री, क्षौम कुण्डलयामले ।। ४५०।। जिने जिनजनन्यां च, यो दुर्ध्यास्यति दुर्मतिः । तन्मौलि सप्तधा भावी, आर्जकस्येव मञ्जरी ! ।। ४५१।। इत्युद्धोष्य सुरेरिन्द्रः, स्वर्णरत्नादिवर्षणम् । श्रीदेन कारयित्वा च, द्वीपे नन्दीश्वरे ययौ ।। ४५२।। (युग्मम्) तत्र शाश्वतचैत्येषु, शक्रोऽन्येऽपि च वासवाः । अष्टाह्निकोत्सवं कृत्वा, स्थानं निजनिजं ययुः ।। ४५३।। वर्धापितोथ दासीभि-भूपतिः पुत्रजन्मना । ताभ्यो दत्त्वा भूरि दानं, प्राज्यं चक्रे महोत्सवम् ।। ४५४ ।।
७५३
oll
Isl Isl
For Personal Private Use Only