SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ 11 Isll बहतपूजानाम उत्तराध्ययन सूत्रम् ५३६ Isll एकादश ||oll मध्ययनम तम्हा सुअमहिट्ठिजा, उत्तिमट्ठगवेसए । जेणप्पाणं परं चेव, सिद्धिं संपाउणिज्जासित्ति बेमि ।।३२।। व्याख्या - 'तम्हत्ति' यस्मादमी मुक्तिगमनावसाना बहुश्रुतस्य गुणास्तस्मात् श्रुतमागममधितिष्ठेत्, अध्ययनश्रवणचिन्तनादिना श्रयेत, IST हा उत्तमः प्रधानोऽर्थो मोक्ष एव तं गवेषयत्यन्वेषयतीत्युत्तमार्थगवेषकः, येन श्रुताश्रयणेनात्मानं परञ्चैव सिद्धि मुक्तिं सम्प्रापयेदिति ॥ सूत्रार्थः ।। ३२ ।। इति ब्रवीमीति प्राग्वत् ।। का इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययi नसूत्रवृत्तौ एकादशमध्ययनं सम्पूर्णम् ।।११।। ।। इति एकादशमध्ययनं सम्पूर्णम् ।। NAN lil Iell lll llsill lell Isil lell 61 ISIl ||७|| ||sil lilsil Poll in Education International For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy