________________
उत्तराध्ययन
सूत्रम् ५३५
llall ligil
||Gl lel Isl
lier Hell
lloll
Jell foll
जहा से सयंभुरमणे, उदही अक्खओदए । नाणारयणपडिपुण्णे, एवं भवइ बहुस्सुए ।।३०।।
बहुश्रुतपूजानाम व्याख्या - यथा स स्वयम्भूरमण उदधिः समुद्रः, अक्षयमविनाशी उदकं जलं यत्र स, तथा नानारत्नैर्मरकतादिभिः प्रतिपूर्णो का
एकादशनानारत्नप्रतिपूर्णः, एवं भवति बहुश्रुतः । सोपि ह्यक्षयसम्यग्ज्ञानोदको नानातिशयरत्नाढ्यश्च भवतीति सूत्रार्थः ।। ३० ।। अथोक्तगुणानुवादेन ॥
मध्ययनम् Mell फलोपदर्शनेन च तस्यैव माहात्म्यमाह -
समुदगंभीरसमा दुरासया, अचक्किआ केणई दुप्पधंसया ।
सुअस्स पुण्णा विउलस्स ताइणो, खवित्तु कम्मं गइमुत्तमं गया ।।३१।। व्याख्या - 'समुद्दगंभीरसमत्ति' आर्षत्वाद्गाम्भीर्येणालब्धमध्यात्मकेन गुणेन समा गाम्भीर्यसमाः, समुद्रस्य गाम्भीर्यसमाः समुद्रगाम्भीर्यसमाः, । ॥ समुद्रवद्गम्भीरा इत्यर्थः । 'दुरासयत्ति' दुःखेनाश्रीयन्ते पराभवबुद्ध्या केनापीति दुराश्रयाः, अत एवाचकिता अत्रस्ताः केनचित् ॥ हा परीषहपरवाद्यादिना, तथा दुःखेन प्रवर्ण्यन्ते केनापीति दुष्प्रधर्षकाः, 'सुअस्स पुण्णा विउलस्सत्ति' सुप्व्यत्ययात् श्रुतेनागमेन पूर्णा भृता विपुलेन । ॥6॥ अङ्गानङ्गप्रविष्टादिभेदैविस्तीर्णेन बहुश्रुता इत्यर्थः । नायिणः त्रातारः, स्वस्य परस्य दुर्गतिपाताद्यपायेभ्यः । क्षपयित्वा विनाश्य कर्म ज्ञानावरणादि | ॥ गतिमुत्तमा मुक्तिरूपां गताः प्राप्ता उपलक्षणत्वाद्गच्छन्ति गमिष्यन्ति च । इहैकवचनप्रक्रमेपि बहुवचननिर्देशो व्याप्तिप्रदर्शनायेति सूत्रार्थः ।।३१।। ii इत्थं बहुश्रुतगुणवर्णनरूपां पूजामुक्त्वा शिष्योपदेशमाह -
Hell.५३५ Isl
||ell ||6||
oil
lish
Jel
Jer
Isil
llall
Isl
JainEducation international
For Personal Private Use Only