SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ ॥७॥ Mail उत्तराध्ययन- सूत्रम् ४३४ sill lls llell ॥ l || नमिप्रव्रज्यानाम नवम||७|| मध्ययनम् || ||ll || ||G ||slil liell ell 16 Ioll is ||ell llsil ||sl llell llell Islil अन्यदा च गुणास्थान-मास्थानस्थः स पार्थिवः । देशान्तरागतं दूत-मिति पप्रच्छ कौतुकात् ।। ४ ।। राज्येन्येषां विद्यमानं, मद्राज्ये किं न विद्यते ? । दूतोवादीत्तव विभो !, नास्ति चित्रसभा शुभा ।।५।। ततः कार्यविदाकार्य, नृपतिः स्थपतीन् जगौ । चित्रसत्रसभा चित्र-सभा मे क्रियतामिति ।।६।। प्रमाणमादेश इति, प्रोच्य तेपि शुभे क्षणे । प्रारेभिरे भुवः खातं, सभान्यासविधित्सया ।।७।। पञ्चमे च दिने तस्मा-द्भूतलात्तेजसा ज्वलन् । मौलि: प्रादुरभूद्रत्न-मयो रविरिवार्णवात् ।।८।। तत स्थपतयस्तुष्टा-स्तमाचक्षुः क्षमाभृते । सोत्साहः सोत्सवं सोपि, तत्रागत्य तमाददे ।।९।। अपूजयञ्च स्थपति-प्रभृतीन् वसनादिभिः । तेपि चित्रसभां स्वल्प-कालेनैव वितेनिरे ।।१०।। भित्तिन्यस्तैर्मणिगणे-नित्यालोकां विमानवत् । देवीभिरिव माणिक्य-पुत्रिकाभिरधिष्ठिताम् ।। ११ ।। माणिक्यतोरणैः शक्र-चापैरिव विराजिताम् । पञ्चवर्णमणिव्यूह-रचनाञ्चितकुट्टिमाम् ।।१२।। सभा सुधर्मा मत्तोपि, किं रम्येति समीक्षितुम् । उचैः कृतं मौलिमिव, शिखरं गुरु बिभ्रतीम् ।।१३।। विचित्रचित्ररचना-चित्रीयितजगत्त्रयीम् । आह्वयन्तीमिवामान्, स्वप्रेक्षायै चलद्ध्वजैः ।।१४।। प्रविश्य तां सभा भूमि-वल्लभः शोभने दिने । आरोपयनिजे मौलौ, तं दिव्यं मौलिमुत्सवैः ।।१५।। (पञ्चभिः कुलकम्) तस्य मौलेमहिनाभू-द्राज्ञस्तस्याननद्वयम् । रावणस्य यथा हार-प्रभावेण दशाननी ।।१६।। llsil ||sl ||6|| Isll IIsll Isi Isl 16ll Isl lell 16l ||७|| ४३४ llel lsil IIsl llell Nell in Education in || For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy