________________
उत्तराध्ययन
सूत्रम् ४३३
DODOO DOOD
कल
Jain Education Insional
कालान्तरे च भूपालो, गतो गोकुलमीक्षितुम् । घट्टयमानं पड्डुकाद्यै-र्ददर्शेकं जरद्गवम् ।। ३८ ।। महोक्ष: स महावीर्यः, क्वेत्यपृच्छ गोदुहम् । सोवादीद्देव ! वृषभः, स एवायं जरातुरः ।। ३९ ।। तनिशम्य नृपोध्यासी-दध्यासीनः शुभाशयम् । अहो ! अनित्यता सर्व भावानां वचनातिगा ।। ४० ।। बलिनोपि बलीवर्दा, नेशुर्दृप्ता अपि द्रुतम् । यस्य हम्भारवेण ज्या टङ्कारेणेव पक्षिणः । । ४१ ।। चलदोष्ठो गलदृष्टि-र्नष्टौजा विश्रसावशात् । सोऽधुना पड्डुकैः क्लृप्तां, सहते परिघट्टनाम् ! ।। ४२ ।। यद्रूपं पश्यतां नेन्दु-दर्शनेप्यादरोऽभवत् । सोप्यद्य तनुते दृष्टो, जुगुप्सा हा पुरीषवत् ! ।। ४३ ।। तद्विक्रमवयोरूप-विभुत्वविभवादिकम् । वीक्ष्यतेध्यक्षमेवैत-त्पताकाञ्चलचञ्चलम् ! ।। ४४ ।। सत्यप्येवं जनो मोहा- न जानाति यथास्थितम् । तत्तमेव निगृह्णामि, गृह्णामि जनुषः फलम् ।। ४५ ।। ध्यात्वेति कृत्वा स्वयमेव लोचं, बिभ्रन्मुनेर्वेषममर्त्यदत्तम् । प्रत्येकबुद्धः प्रतिबुद्धजीवी, भुवि व्यहार्षीत्करकण्डुराजः ।। १४६ ।। (इति करकण्डुनृपकथा । । १ । । )
अथ प्रत्येकबुद्धस्य, बुद्धस्येन्द्रध्वजेक्षणात् । राज्ञो द्विमुखसञ्ज्ञस्य, कथां वक्ष्यामि तद्यथा ।। १ ।। पाञ्चालदेशतिलके, पुरे काम्पिल्यनामनि । यवाभिधोभवद्भूपो, हरिवंशाब्धिचन्द्रमाः || २ || तस्यासीद्गुणमालाढ्या, गुणमालाह्वया प्रिया । तया समं नृपो भोगान्, भुञ्जानः कालमत्यगात् ।।३।।
For Personal & Private Use Only
COSTEL
नमिप्रव्रज्यानाम नवम
मध्ययनम्
४३३
www.janelibrary.org