SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ llall iii उत्तराध्ययन सूत्रम् १५४ परीषहनाम द्वितीयमध्ययनम् IGll ||sil llell Isil lll lll ||sil Isl उवाच भगवान् सर्वे-ऽप्यमी दुष्करकारकाः ! । सर्वेषु ढण्ढणमुनि-स्त्वतिदुष्करकारकः ! ।।१८।। हरिणा कथमित्युक्ते, तस्य व्यतिकरं प्रभुः । परीषहस्यालाभस्य, सहनादिकमभ्यधात् ।।१९।। ततो भक्तिभरोदञ्च-द्रोमाञ्चः केशवोऽवदत् । महात्मा ढण्ढणमुनिः, क्वाऽधुना विद्यते ? विभो ! ।।२०।। जिनो जगौ स भिक्षार्थ, गतोऽस्ति द्वारकापुरीम् । नगर्यां प्रविशंस्तस्यां, पश्यसि त्वं मुकुन्द ! तम् ।। २१।। श्रुत्वेत्यर्हन्तमानम्य, दाशार्हो द्वारकां ययौ । तदीयदर्शनौत्सुक्य-सिन्धुपूरप्रणुनहत् ।। २२।। पुर्यां च प्रविशन् क्षाम-विग्रहं शान्तचेतसम् । अद्राक्षीत्तं मुनिं मूर्ति-मन्तं धर्ममिवाऽच्युतः ।।२३।। ततोऽतिमुदितो विष्णु-भक्तिभावोल्लसन्मनाः । उत्ततार करिस्कन्धा-दाकृष्ट इव तद्गुणैः ।। २४।। इलातलमिलन्मौलिः, प्रणनाम च तं हरिः । निराबाधविहारं च, पप्रच्छ रचिताञ्जलिः ।। २५।। विष्णुना वन्द्यमानं च, कश्चिदिभ्यो निरीक्ष्य तम् । दध्यौ महात्मा कोऽप्येष, गोविन्दो यं हि वन्दते ! ।। २६।। दैवात्तस्यैव धनिनः, सदने ढण्ढणोऽप्यगात् । इभ्योऽपि मोदकांस्तस्मै, श्रद्धाशुद्धाशयो ददौ ।। २७ ।। ढण्ढणोऽथ जिनाभ्यणे, गत्वा दर्शितमोदकः । इत्यप्राक्षीत्किमु क्षीणं, तन्मे कर्मान्तरायिकम् ? ।। २८ ।। जिनोऽवादीन तत्कर्म, क्षीणं लाभस्त्वयं हरेः । विष्णुना वन्दितो यत्त्वं, तत्तेऽदान्मोदकान् धनी ! ।।२९।। तच्छ्रुत्वा रागरोषादि-विहीनो ढण्ढणो मुनिः । परलाभममुं नैवो-पजीवामीति चिन्तयन् ।।३०।। || || Mel 116ll ||७|| lll || ॥७॥ illl 16 ||sil lll 181 lol lel Mel foll Nell ||७ Gll Gll १५४ Nell 116l Jan E cation in For Personal & Private Use Only le.pww.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy