________________
II
उत्तराध्ययन
सूत्रम् १५५
sil
Ifoll
IST
lll
Isl
llol
wal
Isll गत्वा शुद्धस्थण्डिलोया, मोदकांस्तानमूर्छितः । परिष्ठापयितुं धीरः, प्रारेभे क्षोदयन् भृशम् ! ।।३१।। (युग्मम्)
का परीषहनाम दध्यो चैवमहो ! दाढ्य, कर्मणां वज्रलेपवत् । अहो ! तेषाञ्चाक्षयत्वं, चक्रवर्तिनिधानवत् ।। ३२।।
द्वितीयदेवेन्द्रा दानवेन्द्राश्च, नरेन्द्राश्च महाबलाः । नैव कर्मपरीणाम-मन्यथा कर्तुमीश्वराः । ।३३।।
6 मध्ययनम् ध्यायनित्यादि सद्ध्यान-क्षीणदुष्कर्मसंहतिः । महर्षिढण्ढणः प्राप, केवलज्ञानमुत्तमम् ।।३४।।
Isl ||७|| विहृत्य सुचिरं पृथ्व्यां, भव्यजन्तून् विबोध्य च । सर्वकर्मक्षयं कृत्वा, क्रमान्मुक्तिमवाप सः ।। ३५।।
इत्यलाभविषयं परीषहं, ढण्ढणर्षिरधिसोढवान् यथा । सह्यतां मुनिवरैस्तथापरै-रप्यसौ शिवसुखाप्तितत्परः ।।३६।। 16॥
इत्यलाभपरीषहे ढण्ढणर्षिकथा ।। १५ ।। el
अलाभाञ्चान्तप्रान्ताशिनां कदाचिद्रोगाः समुत्पद्येरनिति रोगपरीषहमाह - णञ्चा उप्पइअं दुक्खं, वेअणाए दुहट्टिए । अदीणो ठावए पण्णं, पुट्ठो तत्थ हि आसए ।। ३२।।
व्याख्या - ज्ञात्वाऽधिगम्य उत्पतितं उद्भूतं, दुःखयतीति दुःखो ज्वरादिरोगस्तं, वेदनया स्फोटपृष्ठग्रहादिपीड्या दुःखेनातः क्रियतेस्म fell MM दुःखार्तितो दुःखपीडित इत्यर्थः । अदीनो दैन्यहीनः स्थापयेत्, दुःखार्तितत्वेन चलन्ती स्थिरीकुर्यात्, प्रज्ञां स्वकर्मफलमेवेदमिति तत्त्वधियं, ISI 'पुट्ठोत्ति' अपेलृप्तत्वात् स्पृष्टोऽपि व्याप्तोऽपि राजमन्दादिभिः, तत्र प्रज्ञास्थापने सति अध्यासीत अधिसहेत, प्रक्रमाद्रोगजं दुःखमिति सूत्रार्थः । II ||३२।। ननु चिकित्सया किं न रोगापनोदः क्रियते ? इत्याह -
||sl lls
Iell
IIsll
Isl
foll
|
IST
For Personal Prese Only