SearchBrowseAboutContactDonate
Page Preview
Page 1148
Loading...
Download File
Download File
Page Text
________________ । fel || उत्तराध्ययन सूत्रम् ११०६ 16|| प्रमादस्थानllell 16 नाम द्वात्रिंशमध्ययनम् Mell न रूवलावण्णविलासहासं, न जंपिअं इंगिअ पेहि वा । इत्थीण चित्तंसि निवेसइत्ता, दटुं ववस्से समणे तवस्सी ।।१४।। ॥७॥ ii8 व्याख्या - न नैव रूपं सुसंस्थानत्वं, लावण्यं नयनमनसामाह्लादको गुणः, विलासा विशिष्टनेपथ्यरचनादयः, हासः प्रतीतः, एषां समाहारः, ॥ ||al न जल्पितमुल्लपितं, 'इंगिअत्ति' इङ्गितं अङ्गभङ्गादि प्रेक्षितं कटाक्षवीक्षितादि, वा समुञ्चये स्त्रीणां सम्बन्धि चित्ते निवेश्य, अहो ! सुन्दरमिदमिति ll विकल्पतो मनसि स्थापयित्वा द्रष्टुं इन्द्रियविषयतां नेतुं व्यवस्येदध्यवस्येत् श्रमण: तपस्वी ।।१४।। कुत एवमुपदिश्यते ? इत्याह - अदंसणं चेव अपत्थणं च, अचिंतणं चेव अकित्तणं च । इत्थीजणस्सारियझाणजुग्गं, हि सया बंभचेरे रयाणं ।।१५।। ||७|| व्याख्या - अदर्शनं च, एवोऽवधारणे, ततः अदर्शनमेव, अप्रार्थनं चाऽनभिलषणं, अचिन्तनं चैव रूपाद्यपरिभावनं, अकीर्तनं च | II नामतो गुणतो वा स्त्रीजनस्य, आर्यध्यानं धर्मादि तद्योग्यं तद्धेतुत्वेनोचितं आर्यध्यानयोग्य, हितं पथ्यं, सदा ब्रह्मचर्ये रतानां । ततो न स्त्रीणां ॥ | रूपादि सरागं द्रष्टुं व्यवस्येदिति स्थितम् ।।१५।। ननु विकारहेतौ सति ये निर्विकाराः स्युस्त एव धीरास्तत्किं विविक्तशयनासनत्वमिष्यते ? in 16 इत्याशङ्क्याह - ilol foll llel sil ११०६ lel WON in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy