________________
प्रमादस्थान
उत्तराध्ययन
सूत्रम् ११०५
नाम
द्वात्रिंश
मध्ययनम्
Ial
विवित्तसेज्जासणजंतिआणं, ओमासणाणं दमिइंदिआणं ।
न रागसत्तू धरिसेइ चित्तं, पराइओ वाहिरिवोसहेहिं ।।१२।। व्याख्या - विविक्ता स्त्र्यादिवियुक्ता शय्या वसतिस्तस्यामासनमवस्थानं तेन यन्त्रिता नियन्त्रिता विविक्तशय्यासनयन्त्रितास्तेषां अवमाशनानां का 16 न्यूनभोजनानां दमितेन्द्रियाणां न रागशत्रुर्द्धर्षयति पराभवति चित्तं, क इव ? पराजित: पराभूतो व्याधिः कुष्ठादिरिवौषधैर्गडुच्यादिभिर्देहमिति गम्यते 1 ।।१२।। विविक्तवसत्यभावे दोषमाह -
जहा बिरालावसहस्स मूले, न मूसगाणं वसही पसत्था ।
एमेव इत्थीनिलयस्स मझे, न बंभयारिस्स खमो निवासो ।।१३।। व्याख्या - यथा बिडालावसथस्य मार्जारगृहस्य मूले समीपे न मूषकानां वसतिः स्थितिः प्रशस्ता, अवश्यं तत्र तदपायसम्भवात्, एवमेव । का स्त्रीणामुपलक्षणात्पण्डकादीनां च निलयो निवासः स्त्रीनिलयः तस्य मध्ये न ब्रह्मचारिणः क्षमो युक्तो निवासः, तत्र ब्रह्मचर्यबाधासम्भवादिति भावः । Me || १३ ।। विविक्तवसतावपि कदाचित्स्त्रीसम्पाते यत्कर्त्तव्यं तदाह -
||sil llsil
le Nell
११०५
MSA
llll
llel
For Personal
Use Only