SearchBrowseAboutContactDonate
Page Preview
Page 1146
Loading...
Download File
Download File
Page Text
________________ सला Ish Isll Ill प्रमादस्थानllel lll नाम llll द्वात्रिंश मध्ययनम् उत्तराध्ययन रसापगामं न निसेविअव्वा, पायं रसा दित्तिकरा नराणं । सूत्रम् ११०४ दित्तं च कामा समभिद्दवंति, दुमं जहा सादुफलं व पक्खी ।।१०।। व्याख्या - रसा: क्षीरादिविकृतयः प्रक्रामं बाढं न निषेवितव्या 'न भोक्तव्याः, प्रकामग्रहणं तु वातादिक्षोभनिवारणाय रसा अपिजातु ग्राह्या इति । सूचनार्थम् । कुत एवमुच्यत इत्याह-प्रायो बाहुल्येन रसा दृप्तिकरा धातूद्रेककारिणो नराणामुपलक्षणत्वात् स्त्र्यादीनां च भवन्ति, दृप्तं च नरं l is बहुवचनप्रक्रमेप्येकवचनं जातित्वात् कामा विषयाः समभिद्रवन्ति । कमिव के इव ? इत्याह-द्रुमं यथा स्वादुफलं, वेति भिन्नक्रम उपमार्थश्च ततः MM पक्षिण इव । इह द्रुमोपमः पुमान्, स्वादुफलकल्पं दृप्तत्वं, पक्षितुल्याः कामाः ।।१०।। किञ्च - जहा दवग्गी पउरिंधणे वणे, समारुओ नोवसमं उवेइ । ||७|| . एविंदिअग्गीवि पगामभोइणो, न बंभयारिस्स हिआय कस्सइ ।।११।। व्याख्या - यथा दवाग्निः प्रचुरेन्धने वने समारुतः सवायुर्नोपशमं उपति, एवं दवाग्निवत् 'इंदियग्गित्ति' इहेन्द्रियशब्देन इन्द्रियजनितो राग एव । l गृह्यते स एव धर्मद्रुमदाहकत्वादग्निरिन्द्रियाग्निः, सोऽपि प्रकामभोजिनोऽतिमात्राहारस्य न ब्रह्मचारिणो हिताय कस्यचित्सुस्थितस्यापि स्यात् ।।११।। is अन्या lll Holl N llell Trail ||ll ||Gll llol lol lifal नोपभोक्तव्याः - इति "घ" पुस्तके ११०४ ||७|| Ill min Education International For Personal & Private Use Only www. by.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy