________________
सला
Ish
Isll Ill प्रमादस्थानllel lll नाम
llll
द्वात्रिंश
मध्ययनम्
उत्तराध्ययन
रसापगामं न निसेविअव्वा, पायं रसा दित्तिकरा नराणं । सूत्रम् ११०४
दित्तं च कामा समभिद्दवंति, दुमं जहा सादुफलं व पक्खी ।।१०।। व्याख्या - रसा: क्षीरादिविकृतयः प्रक्रामं बाढं न निषेवितव्या 'न भोक्तव्याः, प्रकामग्रहणं तु वातादिक्षोभनिवारणाय रसा अपिजातु ग्राह्या इति । सूचनार्थम् । कुत एवमुच्यत इत्याह-प्रायो बाहुल्येन रसा दृप्तिकरा धातूद्रेककारिणो नराणामुपलक्षणत्वात् स्त्र्यादीनां च भवन्ति, दृप्तं च नरं l is बहुवचनप्रक्रमेप्येकवचनं जातित्वात् कामा विषयाः समभिद्रवन्ति । कमिव के इव ? इत्याह-द्रुमं यथा स्वादुफलं, वेति भिन्नक्रम उपमार्थश्च ततः MM पक्षिण इव । इह द्रुमोपमः पुमान्, स्वादुफलकल्पं दृप्तत्वं, पक्षितुल्याः कामाः ।।१०।। किञ्च - जहा दवग्गी पउरिंधणे वणे, समारुओ नोवसमं उवेइ ।
||७|| . एविंदिअग्गीवि पगामभोइणो, न बंभयारिस्स हिआय कस्सइ ।।११।। व्याख्या - यथा दवाग्निः प्रचुरेन्धने वने समारुतः सवायुर्नोपशमं उपति, एवं दवाग्निवत् 'इंदियग्गित्ति' इहेन्द्रियशब्देन इन्द्रियजनितो राग एव । l गृह्यते स एव धर्मद्रुमदाहकत्वादग्निरिन्द्रियाग्निः, सोऽपि प्रकामभोजिनोऽतिमात्राहारस्य न ब्रह्मचारिणो हिताय कस्यचित्सुस्थितस्यापि स्यात् ।।११।। is अन्या
lll
Holl
N
llell
Trail
||ll ||Gll llol
lol
lifal
नोपभोक्तव्याः - इति "घ" पुस्तके
११०४
||७|| Ill
min Education International
For Personal & Private Use Only
www.
by.org