________________
10
16ll ller
llel
Mall
llol
leil
उत्तराध्ययन- in पूर्वमुपसक्तश्च पश्चात् सक्तोपसक्तो नोपैति तुष्टिं, तथा च अतुष्टिरेव दोषोऽतुष्टिदोषः तेन दुःखी यदि ममेदमिदं च रूपवद्वस्तु स्यात्तदा प्रमादस्थानसूत्रम्
il वरमित्याकाङ्क्षातोऽतीवदुःखवान् सन्, परस्य सम्बन्धि रूपवद्वस्त्विति गम्यते, लोभाविलो लोभकलुष आदत्ते अदत्तं ।। २९।। ततश्च - १११४
नाम Iell
द्वात्रिंशतण्हाभिभूअस्स अदत्तहारिणो, रूवे अतित्तस्स परिग्गहे अ।
||६||
मध्ययनम्
||6|| मायामसं वड्डइ लोभदोसा, तत्थावि दुक्खा न विमुञ्चई से ।।३०।। 160 INGl व्याख्या - तृष्णाभिभूतस्य लोभपराजितस्य तत एवादत्तहारिणो रूपे रूपविषये यः परिग्रहो मूर्छारूपस्तस्मिन्निति योगः, चस्य
। भिन्नक्रमत्वादतृप्तस्य च, मायाप्रधानं 'मोसंति' मृषाऽलीकभाषणं मायामृषा वर्द्धते, कुत: ? इत्याह-लोभदोषात्, लुब्धो हि परस्वमादत्ते, Hell आदाय च तद्गोपनाय मायया मृषां वदति । तदनेन लोभ एव सर्वाश्रवाणामपि मूलहेतुरिति सूचितम् । रागप्रक्रमेपि च यदिह लोभाभिधानं l Ifll तद्रागेपि लोभांशस्येवातिदुष्टताख्यापनार्थम् । तत्रापि को दोषः ? इत्याह-तत्रापि मृषाभाषणेपि दुःखान्न विमुच्यते सः, किन्तु Mell दुःखभाजनमेवस्यादिति भावः ।।३०।। दुःखाविमोक्षमेव भावयति -
मोसस्स पच्छा य पुरत्थओ अ, पओगकाले अदुही दुरंते ।
एवं अदत्ताणि समाययंतो, रूवे अतित्तो दुहिओ अणिस्सो ।।३१।। व्याख्या - 'मोसस्सत्ति' मृषाभाषणस्य पश्चाञ्च पुरस्ताञ्च प्रयोगकाले च दुःखी सन्, तत्र पश्चान्त्रहीदं मया सुसंस्थापितमुक्तमिति ॥ १११४
Ish
ISI lll
llsil
Mall Nell liosill
lish Jell ller
llsil
llell
Wel
all
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org