________________
Is प्रमादस्थान
उत्तराध्ययन
सूत्रम् १११३
le
Isi
रूवाणुवाए ण परिग्गहेण, उप्पायणे रक्खणसन्नियोगे । वए विओगे अ कहिं सुहं से, संभोगकाले अ अतित्तिलाभे ।। २८ ।।
|| नाम ||
द्वात्रिंशव्याख्या - रूपे अनुपातोऽनुगमनं अनुराग इत्यर्थः रूपानुपातस्तस्मिन् सति, णः पूर्ती, परिग्रहेण मूर्छात्मकेन हेतुभूतेन उत्पादने उपार्जने ॥ रक्षणं च अपायेभ्य: सनियोगश्च स्वपरप्रयोजनेषु सम्यग्व्यापारणं रक्षणसन्नियोगं तस्मिन् 'वएत्ति' व्यये विनाशे वियोगे विरहे सर्वत्र सुरूपवस्तुन इति ॥
मध्ययनम् गम्यते, क्व सुखं ? न क्वापीति भावः, से तस्य रूपानुरागिणः । अयं भावः-सुरूपकलन-करि-तुरग-वस्त्रादीनामुत्पादनाद्यर्थं तेषु तेषु । Mell क्लेशहेतुषूपायेषु प्रवर्त्तमानो दुःखमेवानुभवति रूपानुरागी । पाठान्तरे वा ("रूवाणुरागेण" इति दृश्यते, तत्र रूपानुरागेण हेतुना यः परिग्रहस्तेन कि Mell शेषं प्राग्वत् ननु रूपवतामुत्पादनादिषु सुखं मा भूत्, सम्भोगकाले तु भावीत्याशङ्क्याह-सम्भोगकाले चोपभोगप्रस्तावेऽपि अतृप्तिलाभे ॥ Mel तृप्तिप्राप्त्यभावे क्व सुखमिति सम्बन्धः । बहुविधरूपदर्शनेऽपि नहि रागिणां तृप्तिरस्ति । यदुक्तं - "न जातु कामः कामाना-मुपभोगेन शाम्यति । ड हविषा कृष्णवर्मेव, भूय एवाभिवर्द्धते ।।१।।" - ततोऽधिकाधिकेच्छया खिद्यत एव रागी, न तु सुखी स्यादिति भावः ।। २७।। If ततस्तस्यापरापरदोषपरम्परावाप्तिमाह -
॥७ रूवे अतित्ते अ परिग्गहे अ, सत्तोवसत्तो न उवेइ तुढेि ।
||७|| roll
अतुट्ठिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ।। २९ ।। व्याख्या - रूपे अतृप्तः चस्य भित्रक्रमत्वात् परिग्रहे च विषयमू लक्षणे सक्तः सामान्येनैवासक्तिमान्, उपसक्तश्च गाढमासक्तः, ततः सक्तश्च १११३
liol liall
Isll lls Ileli
Join Education international
For Personal & Private Use Only
www.
n
ord