________________
नाम
lal
sill
lier
उत्तराध्ययनएगतरत्तो रुइरंसि रूवे, अतालिसे से कुणई पओसं ।
प्रमादस्थानसूत्रम् १११२ दुक्खस्स संपीलमुवेइ बाले, न लिप्पइ तेण मुणी विरागो ।।२६।।
द्वात्रिंशव्याख्या - एकान्तरक्तो रुचिरे मनोरमे रूपे य: स्यादिति शेषः, अतादृशेऽनीदृशे प्रक्रमाद्रूपे स करोति प्रद्वेष, तथा च दुःखस्य सम्पीडं सङ्घातं l
मध्ययनम् उपैति बालो मूढः, न लिप्यते तेन द्वेषकृतदुःखेन मुनिर्विरागो रागरहितः ।। २६ ।। अथ रागस्यैव हिंसाद्याश्रवहेतुत्वमिहेव तद्द्वारा दुःखजनकत्वं ॥ च सूत्रषट्केनाह -
रूवाणुगासाणुगए अ जीवे, चराचरे हिंसइ गरूवे ।
चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तगुरू किलिडे ।। २७।। व्याख्या - रूपं प्रस्तावान्मनोज्ञमनुगच्छतीति रूपानुगा सा चासौ आशा च रूपानुगाशा रूपविषयोऽभिलाषस्तदनुगतश्च, पाठान्तरे ॥
lel He (रूवाणुवायाणुगएत्ति) रूपाणां प्रशस्तानां उपायैरुपार्जनहेतुभिरनुगतः उपायानुगतश्च प्राणी 'जीवेत्ति' जीवांश्चराचरान् त्रसस्थावरान् हिनस्ति ।
॥ अनेकरूपान् जात्यादिभेदादनेकविधान् कांश्चित् चित्रैर्नानाविधैरुपायैरिति गम्यते, तान् चराचरजीवान् परितापयति दुःखयति बालोऽपरांश्च 6. पीडयत्येकदेशदुःखोत्पादनेन, आत्मार्थगुरुः स्वप्रयोजननिष्ठः क्लिष्टो रागबाधितः ।। २७ ।। तथा -
lell
१११२
||all lirail irail
reall
S
llell liell
Vol
JainEducation international
For Personal Private Use Only