________________
उत्तराध्ययन
सूत्रम् ७२६
संयतीयनाम अष्टादशमध्ययनम्
ऊचिरे सचिवाः स्वामिन् !, विचारोऽसौ विमुच्यताम् । श्रीवैश्रवणयक्षस्य, मूर्तीराज्येऽभिषिच्यताम् ।।१०४ ।। उपद्रवो दिव्यशक्तया, न चेद्भावी तदा शुभम् । भावी चेज्जीवहिंसायाः, पापं नाथ ! न भावि ते ।। १०५।। इदं हि युक्तमित्युक्त्वा, ततोऽहं जिनसद्मनि । गत्वास्थां पौषधं कृत्वा, दर्भसंस्तारकं श्रितः ! ।।१०६ ।। राज्येऽभिषिक्तं यक्षं चा-ऽभजन्मामिव नागराः । सप्तमे चाह्नि मध्याह्ने, गर्जत्रुदनमद् घनः ।। १०७।। उद्दण्डोऽथ तडिद्दण्डः, प्रचण्डो वडवाग्निवत् । यक्षमूर्ती सनिर्घातः, पपात जलदात्ततः ।।१०८।। तदा च तुष्टा दैवज्ञे, रत्नानि ववृषुः प्रजाः । चैत्याञ्च निर्गतं राज्ये-ऽभ्यषिञ्चन्मां पुनर्मुदा ।।१०९।। मयापि पद्मिनीषण्डं, दत्वा पत्तनमुत्तमम् । व्यसर्जि गणको भूरि, तेन ह्युपकृतं मम ! ।।११०।। मूर्ति च धनदस्याहं, दिव्यां नव्यामकारयम् । महं कुर्वन्ति पौराश्च, विघ्नो मे शान्त इत्यमुम् ।।१११ ।। तदाकर्ण्य प्रमुदितो, दिव्यैरंशुकभूषणैः । जामि सुतारामभ्या -ऽमिततेजा ययौ गृहम् ।।११२।। अथान्यदा श्रीविजयः, समं देव्या सुतारया । ययौ क्रीडितुमुद्यानं, मुदा ज्योतिर्वनाभिधम् ।।११३।। तदा च कपिलजीवः, खेचरोऽशनिघोषराट् । सुतारां प्राग्भववधूं, तत्राद्राक्षीद्दिवि व्रजन् ।।११४ ।। तस्यां प्राग्भवसंस्कारा-त्सोऽनुरागं दधौ भृशम् । तां जिहीर्षुर्मूगं हैम, तदने विद्यया व्यधात् ।। ११५ ।। सुतारा कान्तमित्यूचे, तं च वीक्ष्यातिमञ्जुलम् । आनीय मृगमेनं मे, देहि क्रीडाकृते प्रभो ! ।।११६ ।।
७२६
Ifoll
III
ISH
For Personal & Private Use Only
No.law.jainelibrary.org