________________
Isil
उत्तराध्ययन
सूत्रम् ७२५
sil संयतीयनाम 16 अष्टादशIIsl || मध्ययनम्
|| lol
|fall
तदा प्रव्रजता पित्रा, सहाहं प्राव्रज शिशुः । महानिमित्तमष्टाङ्ग, तत्रेदं शिक्षितं मया ।। ९१।। पुरं च पद्मिनीषण्डं, यौवने विहरनगाम् । हिरण्यलोमिकाह्वा मे, तत्र चास्ति पितृष्वसा ।। ९२।। तया स्वपुत्री दत्तासी-द्वाल्याञ्चन्द्रयशा मम । अहं तु प्राव्रजमिति, पर्यणेषं न तां तदा ।।१३।। तां च वीक्ष्याऽधुना प्राप्त-यौवनां व्यामुहं मुहुः । तत्सोदरगिरा त्यक्त-व्रतः पर्यणयं च ताम् ।। ९४ ।। निमित्तेन ततः स्वार्थ, महानर्थममुं च ते । विज्ञायाहमिहागां त-द्यथोचितमथो कुरु ।। ९५ ।। तेनेत्युक्तेब्रवीदेको, मन्त्री नाब्धौ पतेत्तडित् । तत्र तिष्ठतु सप्ताहं, नावारूढो विभुस्ततः ।। ९६ ।। ऊचेऽन्यः केन तत्रापि, पतन्ती सा निरोत्स्यते । ? सप्ताहं वसतु स्वामी, तद्वैताढ्यगुहान्तरे ! ।। ९७।। तृतीयो न्यगदनाय-मुपाय: प्रतिभाति मे । अवश्यम्भावी भावो हि, यत्रतत्रापि जायते ! ।। ९८।। तत्तपः क्रियतां सर्वेः, सर्वोपद्रववारकम् । तपसा क्षीयते कर्म, निकाचितमपि द्रुतम् ।।९९।। तुर्यः प्रोचे पोतनोर्वी-पतेरुपरि कथ्यते । गणकेन तडित्पातो, न तु श्रीविजयप्रभोः ।। १००।। क्रियतामपरः कोऽपि, सप्ताहमिह तन्नृपः । पतिष्यति तडित्तस्मिन्, स्वामी स्थास्यति चाक्षतः ।। १०१।। प्रतिपेदे मुदा दैव-ज्ञेनाऽमात्यैश्च तद्वचः । अहो ! साधु मतिज्ञानं, भवतामिति वादिभिः ।। १०२।। ततोऽहमब्रवं त्रातं, स्वप्राणानपरं नरम् । न घातयिष्ये स्वप्राणाः, सर्वेषामपि हि प्रियाः ! ।।१०३।।
Mall
oil Ioll Poll llsil
lel
Jel
Islil llsll
७२५
isi
Ish
Tel
For Personal Private Use Only