SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ MER lell il संयतीयनाम llell उत्तराध्ययन सूत्रम् ७२७ Is अष्टादशIll मध्ययनम् lesell ||Gl Isl lell lol IGl ततो ग्रहीतुं तं धावन्, यावदूरमगानृपः । तावदेकाकिनी देवीं, जहाराऽशनिघोषराट् ।। ११७।। नृपं हन्तुं प्रयुक्ता च, तेन विद्या प्रतारणी । प्रोचकैः पुचकारेति, सुतारारूपधारिणी ! ।। ११८ ।। दष्टां कुक्कुटसर्पण, प्रिय ! त्रायस्व मां द्रुतम् । तदाकर्ण्य नृपो याव-त्तत्रागाद्गाढमाकुलः ।। ११९ ।। तावत्तां पतितां पृथ्व्यां, विपन्नां वीक्ष्य पार्थिवः । मूर्छित न्यपतद्भूमा-वनुकुर्वन्निव प्रियाम् ।। १२०।। सिक्तोथ चन्दनरसैः, प्राप्तसञो धराधिपः । व्यलापीदिति हा कान्ते !, किन्ते जातेदृशी दशा ? ।। १२१ ।। हिरण्यहरिणेनाद्य, मूढोऽहं वञ्चितोऽस्मि हा ! । मय्यासने हि शेषाहि-रपि त्वां दंष्टुमप्रभुः ।। १२२ ।। त्वां विना न क्षणमपि, जनोऽसौ जीवितुं क्षमः ! । कदाऽपि किं जीवति हि, मीन: पानीयमन्तरा ? ।।१२३ ।। तदुःखं त्वद्वियोगोत्थ-मसासहिरयं जनः । अन्तयत्वनुगम्य त्वां, सत्वरं जीवितेश्वरि ! ।। १२४ ।। इत्युदीर्य महीनाथः, समं दयितया तया । विमोहमोहितोऽध्यास्त, नियुक्तै रचितां चिताम् ।।१२५ ।। वह्नौ ज्वलितुमारब्धे, तत्रागातां च खेचरौ । तयोश्चैको मन्त्रितेना-ऽसिञ्चन्त्रीरेण तां चिताम् ।। १२६ ।। ततः प्रतारणी कृत्वा-ट्टहासान् द्राक् पलायत । तद्वीक्ष्य दध्यौ राट् केयं, क्व मे कान्ता व चाऽनल: ! ।।१२७ ।। ध्यायनिति नृपोऽप्राक्षी-त्किमेतदिति तौ नरौ । ततो राजानमानम्य, तावप्येवमवोचताम् ।। १२८ ।। आवां हि पत्ती अमित-तेजसो नन्तुमर्हतः । निर्यातौ द्रागिहायातौ, वाणीमशृणुवेदृशीम् ।। १२९।। Gll ||Gl lol जी Mall foll lall ||Gl ॥७॥ Isl liell Ioll ||७॥ ७२ llell Mal lel lal llol Malil in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy