SearchBrowseAboutContactDonate
Page Preview
Page 770
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ७२८ || संयतीयनाम अष्टादशमध्ययनम् foll Iel llel isi 161 हा सोदरामिततेजो !, हा श्रीविजय मत्प्रिय ! । इमां सुतारामेतस्माद्विमोचयत खेचरात् ।।१३० ।। गिरं तामनुधावयां, दृष्टावाभ्यां तव प्रिया । उपात्ताशनिघोषेण, सुताराऽस्मत्प्रभोः स्वसा ।। १३१ ।। तां विमोचयितुं दुष्ट !, तिष्ठ तिष्ठेति वादिनौ । योद्धमुत्को समं तेन, सुताराऽऽवामदोऽवदत् ।।१३२।। युवां ज्योतिर्वनं यातं, तत्र श्रीविजयप्रभुम् । प्रतारण्या विप्रतार्य, मार्यमाणं च रक्षतम् ।।१३३।। ततोऽत्र द्रुतमेताभ्या-मावाभ्यां मन्त्रितैर्जलैः । चिताग्निः शमितो दुष्टा, नाशिता च प्रतारणी ।।१३४ ।। हतां सुतारां ज्ञात्वाऽथ, विपन्नं तं नरेश्वरम् । गाढाग्रहेण वैताढ्यं, निन्यतुस्तो नभश्चरौ ।।१३५।। तं चाभ्युदस्थात्सहसा-ऽमिततेजाः ससम्भ्रमः । प्रतिपत्तिं च कृत्वोचैः, पप्रच्छागमकारणम् ।। १३६ ।। ततः श्रीविजयेनोक्ता, तो विद्याधरकुञ्जरौ । तस्मै सर्व सुताराया, हरणोदन्तमूचतुः ।। १३७ ।। क्रुद्धोऽथामिततेजास्तं, प्रोचे हत्वा तव प्रियाम् । मजामि च कियन्नामा-ऽशनिघोषः स जीविता ।। १३८।। उक्त्वेति शस्त्रावरणी, बन्धनी मोचनीं तथा । विद्याममिततेजाः श्री-विजयाय ददौ मुदा ।। १३९ ।। वृतं सैन्यान्वितैः स्वीय-सुतानां पञ्चभिः शतैः । प्रेषीत् श्रीविजयं सद्यः, सुतारानयनाय सः ।।१४०।। ततो विद्याधरानीकै-श्छादयन् द्यां घनरिव । पुर्यां चमरचञ्चायां, क्षिप्रं श्रीविजयो ययौ ।। १४१।। स्वयं त्वशनिघोषं तं, भूरिविद्याविदं विदन् । सहस्ररश्मिना साकं, स्वपुत्रेणार्ककीर्तिसूः ।।१४२।। Iell llol ||sil ॥6॥ Isll Poll Isl lel Illl isi Mali || III ७२८ Ifoll Ifoll sill lol inin Ecole For Personal Private Use Only Hiwww.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy