SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Isr || उत्तराध्ययन सूत्रम् १२ विनयनाम sh प्रथमIll मध्ययनम् || ||sil Nel !ell तथापि तां पुरीं भक्तु-मनीशे श्रेणिकात्मजे । क्रमात् खेदं गते देवी, कापीत्यूचे नभः स्थिता ।।१५।। "समणे जदि कूलवालए, मागधिअं गणिअं गमिस्सए ।। राया य असोगचंदए, वेसालिं नगलिं गहिस्सए ।।१६।।' तनिशम्य नृपस्तुष्ट-स्तां वेश्यामेवमादिशेत् । इहानय पतीकृत्य, भद्रे ! त्वं कूलवालकम् ।। ९७ ।। तत्प्रपद्याभवन्माया-श्राविका सा पणाङ्गना । मुनेः कुतोऽपि तत्रस्थ-मज्ञासीत्तं च संयतम् ।। ९८।। तत्रारण्ये ततो गत्वा, तं च नत्वा यथाविधि । इति सा दम्भिनी प्रोचे, वचनैरमृतोपमैः ।। ९९।। नन्तुं तीर्थानि चम्पातः, प्रभो ! प्रस्थितया मया । सर्वतीर्थाधिकाः पूज्य-पादा दिष्ट्याऽत्र वन्दिताः ।।१००।। मत्पाथेयात्तदादाय, भिक्षामनुगृहाण माम् । तयेति सादरं प्रोक्त-स्तत्सार्थे साधुरप्यगात् ।।१।। तस्यादान्मिश्रितद्रव्यान्, सामोदा सापि मोदकान् । तद्भक्षणादतीसार-स्तस्यासीदतिदुस्सहः ।।२।। ततः सा तत्र तद्वैयावृत्यदम्भेन तस्थुषी । मुहुर्मुनिमुपासर्प-त्सर्पवत्कुटिलाशया ।।३।। उद्वर्त्तनादिना स्वाङ्ग-स्पर्श चाचीकरन्मुहुः । भेषजान्तरदानाच, तमुल्लाघं व्यधाच्छनः ।।४।। तत्कटाक्षसरागोक्ति-शरीरस्पर्शविभ्रमैः । मुनेर्मनोऽचलत्तस्य, स्त्रीसङ्गे व नु ? तत्स्थिरम् ।।५।। त्यक्तव्रतस्ततस्तस्या-मासक्तः सोऽभवत्तथा । यथा तया विना स्थातुं, नाभूत्क्षणमपि प्रभुः ।।६।। तद्वश: कूणिकोपान्तं, ततोऽगात्कूलवालकः । सत्कृत्य कूणिकोऽप्येव-मब्रवीत्तं मुनिब्रुवम् ।।७।। Dell Isll Isl llll llll १६ For Personal Private Use Only www.jaineibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy