________________
Isr
||
उत्तराध्ययन
सूत्रम् १२
विनयनाम sh प्रथमIll
मध्ययनम्
|| ||sil
Nel
!ell
तथापि तां पुरीं भक्तु-मनीशे श्रेणिकात्मजे । क्रमात् खेदं गते देवी, कापीत्यूचे नभः स्थिता ।।१५।। "समणे जदि कूलवालए, मागधिअं गणिअं गमिस्सए ।। राया य असोगचंदए, वेसालिं नगलिं गहिस्सए ।।१६।।' तनिशम्य नृपस्तुष्ट-स्तां वेश्यामेवमादिशेत् । इहानय पतीकृत्य, भद्रे ! त्वं कूलवालकम् ।। ९७ ।। तत्प्रपद्याभवन्माया-श्राविका सा पणाङ्गना । मुनेः कुतोऽपि तत्रस्थ-मज्ञासीत्तं च संयतम् ।। ९८।। तत्रारण्ये ततो गत्वा, तं च नत्वा यथाविधि । इति सा दम्भिनी प्रोचे, वचनैरमृतोपमैः ।। ९९।। नन्तुं तीर्थानि चम्पातः, प्रभो ! प्रस्थितया मया । सर्वतीर्थाधिकाः पूज्य-पादा दिष्ट्याऽत्र वन्दिताः ।।१००।। मत्पाथेयात्तदादाय, भिक्षामनुगृहाण माम् । तयेति सादरं प्रोक्त-स्तत्सार्थे साधुरप्यगात् ।।१।। तस्यादान्मिश्रितद्रव्यान्, सामोदा सापि मोदकान् । तद्भक्षणादतीसार-स्तस्यासीदतिदुस्सहः ।।२।। ततः सा तत्र तद्वैयावृत्यदम्भेन तस्थुषी । मुहुर्मुनिमुपासर्प-त्सर्पवत्कुटिलाशया ।।३।। उद्वर्त्तनादिना स्वाङ्ग-स्पर्श चाचीकरन्मुहुः । भेषजान्तरदानाच, तमुल्लाघं व्यधाच्छनः ।।४।। तत्कटाक्षसरागोक्ति-शरीरस्पर्शविभ्रमैः । मुनेर्मनोऽचलत्तस्य, स्त्रीसङ्गे व नु ? तत्स्थिरम् ।।५।। त्यक्तव्रतस्ततस्तस्या-मासक्तः सोऽभवत्तथा । यथा तया विना स्थातुं, नाभूत्क्षणमपि प्रभुः ।।६।। तद्वश: कूणिकोपान्तं, ततोऽगात्कूलवालकः । सत्कृत्य कूणिकोऽप्येव-मब्रवीत्तं मुनिब्रुवम् ।।७।।
Dell Isll Isl
llll llll
१६
For Personal
Private Use Only
www.jaineibrary.org