SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ||sil Isl llsil ||ll उत्तराध्ययन सूत्रम् Moll IIsl विनयनाम प्रथममध्ययनम् १७ leir wood Ill 16 ilal || ||७॥ महात्मन् ! गृह्यते नेय-मुपायैर्बहुभिः पुरी । ततस्तद्ग्रहणोपायं, विधेहि धिषणानिधे ! ।।८।। ततो दैवज्ञवेषेण, वैशाली प्रविवेश सः । श्रीसुव्रतार्हत: स्तूपं, भ्रमंस्तत्र ददर्श च ।।९।। दध्यौ च नूनमस्यास्ति, प्रतिष्ठालग्नमुत्तमम् । अभङ्गा तन्महिम्नासौ, नगरी ननु वर्त्तते ।।१०।। कथं मया पातनीय-स्तदसाविति चिन्तयन् । अपृच्छ्यत पुरीरोधा-कुलेनेति जनेन सः ।। ११ ।। वद दैवज्ञ ! वैशाल्या, रोधो यास्यत्यसो कदा ? । खिन्ना: स्मो यद्वयं कारा-वासेनेवामुना भृशम् ।।१२।। मुदितः स ततोऽवादीत्, पापपकैकशूकरः । स्तूपोऽसौ यावदत्र स्या-त्तावदुद्वेष्टनं क्व ? वः ।।१३।। तल्लोकाः ! यद्ययं स्तूपो, युष्माभिः पात्यते द्रुतम् । तदाऽपयाति नियतं, पुरीरोधोऽधुनैव हि ।।१४।। प्रोक्तो धूर्तेन तेनेति, बालवद्वालिशो जनः । तं स्तूपं भक्त मारेभे, धूर्त: को न हि वञ्च्यते ।।१५।। स्तूपे च भक्तुमारब्धे, गत्वा मागधिकाधिपः । सद्योऽपासारयच्चम्पा-धीशं क्रोशद्वयं ततः ।।१६।। ततः स प्रत्ययैलोकैः, स्तूपे मूलात्प्रपातिते । व्याघुट्य कूणिकोऽविक्षत्, पुरीं सबलवाहन: ।।१७।। तदा चानशनं कृत्वा, स्मृत्वा पञ्चनमस्क्रियाः । चेटको न्यपतत् कूपे बद्ध्वाऽय:पुत्रिकां गले ।।१८।। तदा तत्रासनास्थैर्या-दागत्य धरणाधिपः । साधर्मिकं तमादाय, निनाय भवने निजे ।।१९।। || || ||oll 191 ||l Ifoll liall ||61 ||७| || Wel |lol ||Gl 161 lel llell Jell Hell ||el Jell llell ||sil |10 llell Jan Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy