SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Wall Mall Isil || Iroll उत्तराध्ययन सूत्रम् १४ ||७|| MS मध्ययनम || Mol ||७ विधायाराधनां सम्यक्, प्रपाल्यानशनं च तत् । तत्रस्थ: प्राप्य पञ्चत्वं, चेटकस्त्रिदिवं ययौ ।।२०।। isi विनयनाप इतश्च सुज्येष्ठासूनु-दौहित्रश्चेटकप्रभोः । वैशाल्यामाययौ दैवा-त्तदा सत्यकिखेचरः ।।२१।। ion प्रथममातामहप्रजां सर्वां, लुण्यमानां स रक्षितुम् । निनाय नीलवत्यद्रौ, द्रुतमुत्पाट्य विद्यया ।। २२ ।। कोपाविष्टः कूणिकोऽथ, तां पुरीं युक्तरासभैः । खेटयित्वा हलैस्तीर्ण-प्रतिज्ञः स्वपुरीं ययौ ।। २३।। कूलवालकनामा तु, मृत्वागानरकं कुधीः । उद्धृतस्तु ततोऽनन्ते, संसारे पर्यटिष्यति ।। २४ ।। कूलवालकमुनेरिव दुःखा-वाप्तिरेवमविनीतमुनेः स्यात् । धृष्टतां तदपहाय सुशिष्यैः, सद्गुरोविनय एव विधेयः ।। २५।। SI इतिकूलवालककथा, इति सूत्रार्थः ।। ३।। अथ दृष्टान्तपूर्वकमविनीतस्य दोषमाह - जहा सुणी पूइकण्णी , निक्कसिजइ सव्वसो । एवं दुस्सील पडिणीए, मुहरी निक्कसिजइ ।। ४।। _व्याख्या -- यथा शुनी, पूती परिपाकात् कुथितगन्धौ, उपलक्षणत्वात् कृमिकुलाकुलौ च कर्णो यस्याः सा पूतिकर्णी, निष्काश्यते बहिः l कर्ष्णते, 'सव्वसोत्ति' सर्वेभ्यो गृहागणादिभ्यो "हत हत" इत्यादिवाक्यैर्लेष्ट्वादिभिश्च, अत्र च शुनीति स्त्रीनिर्देशोऽतीवकुत्सासूचकः, 'पूतिकर्णीति' ial का विशेषणं तु सर्वाङ्गकुत्सासूचकम्, उपनयमाह-एवमनेन प्रकारेण दुःशीलो दुष्टाचारः, प्रत्यनीकः प्राग्वत्, मुखरो बहुविधासम्बद्धभाषी, निष्काश्यते ॥ सर्वत: कुलगण-सङ्घादेर्बहिः क्रियते, इति सूत्रार्थः ।। ४ ।। ननु कुतोऽयं ज्ञात्वाप्यनर्थहेतो दोश्शील्ये रमते ? पापोपहतमतित्वात्तत्रैवास्य रतिः | ॥ स्यादेतदेव दृष्टान्तेन दर्शयति - 161 ||el || ||Gll lol gel Isl ||Gll Mol Man Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy