SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ller उत्तराध्ययन सूत्रम् 16ll llll १५ lol isill Iroll llol ilsil oll कणकुंडगं चइत्ताणं, विटुं भुंजइ सूअरे । एवं सीलं चइत्ताणं, दुस्सीले रमई मिए ।।५।। विनयनाम प्रथमव्याख्या -- कणास्तन्दुलास्तेषां तन्मिश्रो वा कुण्डकः कुक्कस: कणकुण्डकस्तं त्यक्त्वा विष्टां पुरीषं भुङ्क्ते, शूकरो गर्त्ताशूकरो यथेति मध्ययनम् M गम्यते, एवमविनीतः शीलं प्रस्तावाच्छोभनमाचारं त्यक्त्वा दुष्टं शीलं दुश्शीलमनाचाररूपं तत्र रमते धृतिमाधत्ते, मृग इव मृगोऽपायानभिज्ञत्वात्, ॥ यथा हि मृगो गीताक्षिप्तो मरणापायमपश्यन् व्याधमनुसरति, तथाऽयमपि प्रेत्यदुर्गतिपातमपश्यनिर्विवेको दुःशीले रमते, इति सूत्रार्थः ।।५।। उक्तमुपसंहत्य कृत्यमुपदिशति - Illl सुणिआभावं साणस्स, सूअरस्स नरस्स य । विणए ठविज अप्पाणं, इच्छंतो हिअमप्पणो ।।६।। ||७|| व्याख्या --- श्रुत्वा आकर्ण्य अभावं अशोभनभावं सर्वतो निष्काशनरूपं साणस्सत्ति' प्राकृत्वात् शुन्याः शूकरस्य चोपमानस्य नरस्य चोपमेयस्य । विनये स्थापयेदात्मानमात्मनैवेति शेषः, इच्छन् हितमैहिकं पारत्रिकं च आत्मनः, विनयादेव हितावाप्तेर्यदुक्तम् - "विणया नाणं नाणाओ, दंसणं ॥ दसणाओ चरणं च । चरणाहिंतो मोक्खो, मोक्खे सुक्खं निराबाहं ।।१।। इति सूत्रार्थः ।।६।। यतश्चैवं ततः किमित्याह - तम्हा विणयमेसिज्जा, सीलं पडिलभे जओ । बुद्धपुत्तनिआगठ्ठी, न निक्कसिजइ कण्हुइ ।। ७।। ___व्याख्या - तस्माद्विनयमेषयेत्, धातूनामनेकार्थत्वात्, कुर्यात्, किं पुनर्विनयस्य फलं ? यदेवमुपदिश्यते, इत्याह शीलं प्रतिलभेत प्राप्नुयात्, कि Mil यतो विनयात्, अनेन विनयस्य शीलावाप्तिः फलमुक्तं, अथ तस्य किं फलमित्याह - बुद्धानामाचार्यादीनां पुत्र इव पुत्रो बुद्धपुत्रः साधुः, निश्चितं कि M यजनं नियागः सम्पूर्णभावस्तवरूप: सर्वसंवरस्तत्फलभूतो मोक्षश्च, कारणे कार्योपचारात्तदर्थी सन्न निष्काश्यते 'कण्हुइत्ति' कुतश्चिद्गच्छादेः, किन्तु ॥ MSI विनीतत्त्वेन सर्वत्र मुख्य एव क्रियते इति सूत्रार्थः ।।७।। कथं पुनर्विनयो विधेय इत्याशयेनाह - ill Illl Islil lllll ||Gll Tirail 11 licell Gll lill Gll JainEducation For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy